🎧 New: AI-Generated Podcasts Turn your study notes into engaging audio conversations. Learn more

Sanskrit-SQP.pdf

Loading...
Loading...
Loading...
Loading...
Loading...
Loading...
Loading...

Full Transcript

आदर्श-प्रश्नपत्रम् - 2024-25 कक्षा - दर्मी सं स्कृ तम् (कोड् सङ्ख्या-122) समयः – 3 होराः पूर्ाशङ्ाः - 8...

आदर्श-प्रश्नपत्रम् - 2024-25 कक्षा - दर्मी सं स्कृ तम् (कोड् सङ्ख्या-122) समयः – 3 होराः पूर्ाशङ्ाः - 80 सामान्यनिदे र्ाः – 1. कृ पया सम्यक्तया परीक्षर्ं कु र्शन्तु यत् अस्मिि् प्रश्नपत्रे 11 पृष्ठानि मुनितानि सस्मन्त। 2. कृ पया सम्यक्तया परीक्षर्ं कु र्शन्तु यत् अस्मिि् प्रश्नपत्रे 18 प्रशिाः सस्मन्त। 3. अस्मिि् प्रश्नपत्रे चत्वारः खण्ाः सस्मन्त। ‘क’ खण्ः : अपनितार्बोधिम् 10 अङ्ाः ‘ख’ खण्ः : रचिात्मककायशम् 15 अङ्ाः ‘ग’ खण्ः : अिुप्रयुक्तव्याकरर्म् 25 अङ्ाः ‘घ’ खण्ः : पनितार्बोधिम् 30 अङ्ाः 4. प्रत्येकं खण्म् अधधकृ त्य उत्तराधर् एकस्मिि् स्थािे क्रमेर् लेखिीयानि। 5. उत्तरलेखिात् पूर्ं प्रशिस्य क्रमाङ्ः अर्श्यं लेखिीयः 6. प्रशिस्य क्रमाङ्ः प्रशिपत्रािुसारम् एर् लेखिीयः । 7. सर्ेषां प्रशिािाम् उत्तराधर् सं स्कृ तेि लेखिीयानि। 8. प्रशिािां निदेर्ाः ध्यािेि अर्श्यं पििीयाः । 1 ‘क’ खण्ः अपनितार्बोधिम् (10 अङ्ाः ) 1. अधोधलधखतं गद्ांर्ं पनित्वा प्रदत्तप्रश्नािाम् उत्तराधर् सं स्कृ तेि धलखत – 10 पूर्शजािां सं िरर्म् अिाि् अद्भतु ं नर्धर्ष्टं महत्त्वभूतं समाजोपयोनगिं परोपकारयुक्तं च कायं कतुं प्रोत्साहयनत। अिभ्यम् अद्भतु कायशकरर्ाय प्रेरर्ां प्रदाय समुधचतं पन्थािम् अिुसतुं गन्तुं च साहाय्यं करोनत। ये पुरुषाः स्वजीर्िे नर्धर्ष्टं महत्कायशम् अकु र्शि् ते एर् भनर्ष्यनत काले जिः सं ियशन्त।े तेषां जीर्िघटिाः अन्येभ्यः धर्क्षाप्रदाः नदक्प्रदर्शकाश्च भर्स्मन्त। भारतभूनमः कमशभूनमः त्यागभूनमः इनत च स्वदेर्ीयः नर्देर्ीयश्च ग्रन्थेषु बहुधा र्धर्शतं भर्नत। इयं सिातिभूनमः धन्या यस्याः भारतभूम्याः प्रनतपदं श्रेष्ठिरिारीर्ां जीर्िगाथाधभः प्रनतध्वन्यते। भारतीये इनतहासे के चि तपसा ज्ञािेि ग्रन्थग्रथिेि प्रधसनिमापन्ाः सञ्जाताः । एते ऋषयः , मुियः , दार्शनिकाः कर्यः इत्यानदिामधभः प्रख्याताः । अन्ये के चि र्ौयेर् त्यागेि देर्प्रेम्णा र्ा आचन्द्रसूयं कीनतशम् आजशयि्। ब्रह्मतेजसा के चि भूनमम् इमाम् अभूषयि्। अपरे च के चि र्ीराः क्षात्रेर् ओजसा च भारतभूमेः धमं सं स्कृ नतं जिताञ्च समरक्षयि्। अतः एतादृर्ािां पूर्शजािां सं िरर्ं अिाधभः कतशव्यमेर्। तः उक्तः मागशः कृ तं च कायशम् अर्श्यम् अिुसतशव्यम्। अ. एकपदे ि उत्तरत – (के र्लं प्रशिद्वयम्) 1×2=2 (i) के षां जीर्िघटिाः अन्येभ्यः धर्क्षाप्रदाः भर्स्मन्त? (ii) के ि के चि भूनमम् इमाम् अभूषयि्? (iii) पूर्शजािां सं िरर्ं कः कतशव्यमेर्? आ. पूर्शर्ाक्येि उत्तरत - (के र्लं प्रशिद्वयम्) 2×2=4 (i) भारतभूम्याः प्रनतपदं काधभः प्रनतध्वन्यते? (ii) पूर्शजािां सं िरर्म् अिाि् कीदृशं कायं कतुं प्रोत्साहयनत? (iii) भारतभूमेः धमं सं स्कृ नतं जिताञ्च के समरक्षयि्? इ. अस्य अिुच्छेदस्य कृ ते उपयुक्तं र्ीषशकं सं स्कृ तेि धलखत। 1 ई. यथानिदेर्म् उत्तरत - (के र्लं प्रशित्रयम्) 1×3=3 (i) ‘ते एर् भनर्ष्यनत काले जिः सं ियशन्ते।’ अत्र नकं नक्रयापदम्? (क) भनर्ष्यनत (ख) काले (ग) सं ियशन्ते (घ) जिः (ii) ‘उक्तः ’ इनत नर्र्ेषर्पदस्य नर्र्ेष्यपदं नकम्? (क) मागशः (ख) तः (ग) कर्यः (घ) कर्यः (iii) ‘धराम्’ इनत पदस्य नकं पयाशयपदं गद्ांर्े प्रयुक्तम्? 2 (क) धन्या (ख) भूनमम् (ग) इमाम् (घ) ओजसा (iv) ‘अज्ञािेि’ इनत पदस्य नर्पयशयपदं नकं प्रयुक्तम्? (क) र्ौयेर् (ख) क्षात्रेर् (ग) प्रेम्णा (घ) ज्ञािेि ‘ख’ खण्ः रचनात्मकं कार्यम् (15 अङ्ाः ) 2. भर्ाि् अक्षतः । भर्तः सं स्कृ तपििे रुधचः । भर्ाि् कानिचि पुस्तकानि क्रेतुम् इच्छनत। अतः ½×10=5 प्रकार्काय अधोधलधखतं पत्रं मञ्जष ू ाप्रदतपदः पूरनयत्वा पुिः धलखत – मथुरातः नदिाङ्ः............. (i)...................... प्रकार्ि-प्रबन्धक-महोदयाः ! रा.र्.अिु.प्र.पररषद्, िई नदल्ली नर्षयः – पुस्तकक्रयर्स्य (ii)..............। मान्यवर! सववनर्ं (iii)............ अस्ति र्त् मम सं स्कृ त-सं स्कृ वत-आधाररतानां (iv)............... पठने अधधका रुधचिः वतयत।े मम (v)................. भवतां प्रकाधितानां पुिकानां के चन सञ्ािः (vi)...........। भवधभिः सं स्कृ त-परीक्षा दृष्ट्‍र्ा कावनचन व्याकरण- पुिकावन, बालमनोववनोदनार् कथापुिकावन च प्रकाधितावन सस्ति। (vii)..................... पुिके षु अहं कावनचन पुिकावन वाञ्छावम। तेषां सूची अधिः (viii)................. अस्ति। कृ पर्ा (ix).............. पत्रालर्माध्यमेन सम्प्रेष्य माम् अनुगृह्णिु भवििः । पुिकसूची - अभ्यासवान् भव, व्याकरणवीधथः , बालकथावली, व्याकरणसौरभम्। ववनीतिः (x).............. मञ्जष ू ा पुस्तकानि, सस्मन्त, निर्ेदिम्, सेर्ायाम्, तेषु, सन्दभे, पुस्तकािाम्, समीपे, सं लग्िा, अक्षतः । 3. प्रदत्तं धचत्रं दृष्ट्र्ा मञ्जष ू ायां प्रदत्तर्ब्दािां सहायतया पञ्च र्ाक्यानि सं स्कृ तेि धलखत – 1×5=5 3 मञ्जष ू ा नर्पण्ाः , हस्ते, जिाः , स्यूतः , कण्ोलः , आपधर्कः , मापिम्, मनहला, धर्रधस, जिसम्मदशः , क्रीर्ानत, र्ाकानि, फलानि, भ्रमस्मन्त। अथर्ा मञ्जष ू ाप्रदत्तर्ब्दािां साहाय्येि निम्नधलधखतं नर्षयम् अधधकृ त्य न्यूिानतन्यूिं पञ्चधभः सं स्कृ तर्ाक्यः 1×5=5 एकम् अिुच्छेदं धलखत - “मयाशदापुरुषोत्तमः श्रीरामः ” मञ्जष ू ा अयोध्यायाम्, सर्शदा, पालयनत, धमशज्ञः , सत्यनप्रयः , आसीत्, जािाः , तस्य, जपम्, अभर्त्, िाम्िः , नियमाि्, ऋषयः , मुियः , जन्म।. 4. अधोधलधखतानि र्ाक्यानि सं स्कृ तभाषया अिूद् धलखत – (के र्लं र्ाक्यपञ्चकम्) 1×5=5 1. माता नपता देर्ता के समाि होते हैं। Parents are like Gods. 2. आत्मसम्माि ही सबसे बड़ी सम्पनत्त ह। Self-respect is the greatest asset. 3. मेरे नपता जी सुबह कायाशलय जाते हैं। My father goes to office in the morning. 4. कल मेरे सभी नमत्र मेरे घर आये थे। 4 Yesterday all my friends came to my house. 5. कल हम सब खेलिे जायेंग।ें Tomorrow we will all go to play. 6. सभी का आदर होिा चानहए। Everyone should be respected. 7. हम सब श्लोक गाते हैं। We all sing shlokas. ‘ग’ खण्ः अिुप्रयुक्तव्याकरर्म् (25 अङ्ाः ) 5. अधोधलधखतर्ाक्येषु रेखानङ्तपदे षु सस्मन्धं सस्मन्धच्छे दं र्ा कु रुत- (के र्लं प्रश्नचतुष्टयम्) 1×4=4 (i) त्वया महत्कौतुकम् आर्ेनदतम् यन्मािुषात् अनप नबभेनष। (ii) अस्मस्त दे उलाख्यः + ग्रामः । (iii) मूखाशशच मूखखः सङ्गमिुव्रजस्मन्त। (iv) नर्निपातो ि र्ः कस्मशचत् + दृश्यते। (v) तोयः + अल्ः अनप करुर्या भीमभािौ निदाघे। 6. अधोधलधखतर्ाक्येषु रेखानङ्तपदािां समासं नर्ग्रहं र्ा प्रदत्तनर्कल्ेभ्यः धचत्वा धलखत – 1×4=4 (के र्लं प्रश्नचतुष्टयम्) (i) खगकु ल-कलरर्ः गुधञ्जतं र्िदेर्म्। (क) कलरर्गुधश ञ्जतम् (ख) कलरर्गुधञ्जतम् (ग) कलरर्गुधञ्जतम् (घ) कलरर्रगुधञ्जतम् (ii) काकचेष्ट: ववद्याथी एव आदियच्छात्र: मन्यते। (क) काक: इव चेष्टा र्स्य स: (ख) काकस्य चेष्टा (ग) काक: चेष्ट: (घ) काक: चेष्ट: इव (iii) र्ाधच पटु ः धयशर्ाि् मन्त्री सभायामप्यकातरः । (क) र्ाधचपटुः (ख) र्ाक्पटुः (ग) र्ाच्पटुः (घ) र्ाच पटुः (iv) प्रस्तरतले लताशच तरर्शच गुल्माशच िो भर्न्तु नपष्टाः । (क) लतातरुगुल्मा (ख) लताः तरुः गुल्मा (ग) लतातरुगुल्म (घ) लतातरुगुल्माः 5 (v) सव्यङ्‍्यम् अरे अनहभुक्! िृत्यानतररक्तं का तर् नर्र्ेषता? (क) व्यङ्‍्ये सनहतम् (ख) व्यङ्‍्येि सनहतम् (ग) व्यङ्‍्यात् सनहतम् (घ) व्यङ्‍्याय सनहतम् 7. अधोधलधखतर्ाक्येषु रेखानङ्तपदािां प्रकृ नत-प्रत्ययौ सं योज्य नर्भज्य र्ा उधचतम् उत्तरं नर्कल्ेभ्यः 1×4=4 धचत्वा धलखत - (के र्लं प्रश्नचतुष्टयम्) (i) सा निजबुद्ध्या व्याघ्रस्य भयात् नर्मुक्ता। (क) नर्मुक्त + तल् (ख) नर्मुक्त + ङ्‍ीप् (ग) नर्मुक्त + टाप् (घ) नर्मुक्त + िक् (ii) सामाधजकं कायं सर्े कु र्शन्तु। (क) समाज + िक् (ख) समाज + त्व (ग) समाज + ङ्‍ीप् (घ) समाज + इक् (iii) त्वं मीिाि् क्रूर + तल् भक्षयधस। (क) क्रूरताम् (ख) क्रूरतया (ग) क्रूरतायाम् (घ) क्रूरतायाः (iv) तदेर् महात्मािः सम + त्व इनत तथ्यतः आहुः । (क) समत्व (ख) समता (ग) समताम् (घ) समत्वम् (v) बुनिमत् + ङ्‍ीप् पुत्रद्वयोपेता नपतुः गृहं प्रनत चधलता। (क) बुनिमती (ख) बुनिमत् (ग) बुनिमतीप् (घ) बुनिमतीम् 8. र्ाच्यािुसारम् उधचतपदः ररक्तस्थािानि पूरनयत्वा अधोधलधखतं सं र्ादं पुिः धलखत – 1×3=3 (के र्लं प्रश्नत्रयम्) (i) अनय र्ुभे! नकम् एर्ं......... रुद्ते? (क) त्वम् (ख) त्वया (ग) त्वाम् (घ) तर् (ii) भोिः वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं.........? (क) रुद्ये (ख) रुद्यते (ग) रोनदनम (घ) रोवदर्ः (iii) सिः दीन इवत जानन्‍नवप सिः कृ षकिः................. पीडर्वत। (क) तौ (ख) तेन (ग) सिः (घ) तम् 6 (iv) वकम् एतत् भवता न............? (क) दृश्यते (ख) पश्यवत (ग) दृश्ये (घ) दृश्यसे 9. कालबोधकर्ब्दः अधोधलधखत-नदिचयां पूरयत- (के र्लं प्रश्नचतुष्टयम्) 1×4=4 (i) ब्रह्मचारी ब्रह्ममुहूते............ 4:15 जागरर्ं करोनत। (ii) सः............ 4:45 यौनगकनक्रयां करोनत। (iii) पशचात् सः स्िात्वा............ 5:30 उपासिां करोनत। (iv) तदिन्तरं............ 6:00 र्ेदपारायर्ं करोनत। (v) सः............ 8:15 अल्ाहारं करोनत। 10. मञ्जष ू ायां प्रदत्तः उधचतः अव्ययपदः अधोधलधखतर्ाक्येषु ररक्तस्थािानि पूरयत - 1×3=3 (के र्लं प्रश्नत्रयम्) (i)............ भर्ता मृर्ालपटली भुक्ता। (ii) अिाकं परीक्षा........ अस्मस्त। (iii)............ नर्द्ालये कायशक्रमः आसीत्। (iv) मां नर्हाय कथमन्यः कः............ राजा भनर्तुम् अहशनत? मञ्जष ू ा अद्, ह्यः , अनप, र्त्र 11. अधोधलधखतर्ाक्येषु रेखानङ्त-अर्ुिपदाय उधचतपदं धचत्वा र्ाक्यानि पुिः धलखत – 1×3=3 (के र्लं प्रश्नत्रयम्) (i) त्वं सर्े एर् मे नप्रयाः ? (क) युर्ाम् (ख) यूयम् (ग) सः (घ) तौ (ii) महनषशर्ाल्मीनकः उपियि-उपदे र्स्य आर्योः गुरुः अस्मस्त। (क) उपदेर्ि े (ख) उपदेर्ाय (ग) उपदेर्योः (घ) उपदेर्ाि् (iii) सा कु वपता एवं भणधस। (क) भर्तः (ख) भर्ानम (ग) भर्नत (घ) भर्स्मन्त 7 (iv) भयङ्रः व्याघ्रमारी तूर्ं धानर्ता। (क) भयङ्राः (ख) भयङ्रम् (ग) भयङ्राम् (घ) भयङ्रा ‘घ’ खण्ः पवठतावबोधनम् (30 अङ्ाः ) 12. अधोधलधखतं गद्ांर्ं पनित्वा प्रदत्तप्रश्नािाम् उत्तराधर् सं स्कृ तेि धलखत – 5 आदेर्ं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निनहतं पटाच्छानदतं देहं स्कन्धेि र्हन्तौ न्यायाधधकरर्ं प्रनत प्रस्मस्थतौ। आरक्षी सुपष्ट ु देह आसीत्, अधभयुक्तश्च अतीर् कृ र्कायः । भारर्तः र्र्स्य स्कन्धेि र्हिं तत्कृ ते दुष्करम् आसीत्। स भारर्ेदिया कन्दनत ि। तस्य क्रन्दिं निर्म्य मुनदत आरक्षी तमुर्ाच 'रे दुष्ट! तस्मिि् नदिे त्वयाऽहं चोररताया मञ्जूषाया ग्रहर्ाद् र्ाररतः । इदािीं निजकृ त्यस्य फलं भुङ्‍्व। अस्मिि् चौयाशधभयोगे त्वं र्षशत्रयस्य कारादण्ं लप्स्यसे" इनत प्रोच्य उच्ः अहसत्। यथाकथधञ्चत् उभौ र्र्मािीय एकस्मिि् चत्वरे स्थानपतर्न्तौ। अ. एकपदे ि उत्तरत - (के र्लं प्रशिद्वयम्) ½×2=1 (क) अधभयुक्तः कया क्रन्दनत ि? (ख) अधभयुक्तः कीदृर्ः आसीत्? (ग) कीदृर्ं देहं र्हन्तौ तौ प्रस्मस्थतौ? आ. पूर्शर्ाक्येि उत्तरत- (के र्लं प्रशिद्वयम्) 1×2=2 (क) मुनदतः आरक्षी अधभयुक्तं नकम् उर्ाच? (ख) उभौ र्र्ं कु त्र स्थानपतर्न्तौ? (ग) कीदृर्स्य र्र्स्य र्हिं दुष्करम् आसीत्? इ. वनदे िानुसारम् उत्तरत- (के वलं प्रश्नद्वर्म्) 1×2=2 (क) 'दुः खी' इत्यस्य नकं नर्पयशयपदम् अत्र प्रयुक्तम्? (ख) 'मृतर्रीरस्य' इत्यस्य पयाशयपदं गद्ांर्ात् धचत्वा धलखत। (ग) 'प्राचलताम्' नक्रयापदस्य कतृशपदं धलखत। 13. अधोधलधखतं पद्े पनित्वा प्रदत्तप्रशिािाम् उत्तराधर् सं स्कृ तेि धलखत – 5 अर्क्रता यथा धचत्ते तथा र्ाधच भर्ेद् यनद। तदे र्ाहुः महात्मािः समत्वनमनत तथ्यतः ॥ त्यक्त्वा धमशप्रदां र्ाचं परुषां योऽभ्युदीरयेत।् पररत्यज्य फलं पक्र्ं भुङ्‍्क्तेऽपक्र्ं नर्मूढधीः ॥ 8 अ. एकपदेि उत्तरत - (के र्लं प्रशिद्वयम्) ½×2=1 ‍‍(क)‍धचत्ते र्ाधच च का भर्ेत्? (ख) कः परुषां र्ाचं र्दनत? (ग) तदेर् समत्वम् इनत के आहुः ? 1×2=2 आ. पूर्शर्ाक्येि उत्तरत - (के र्लं प्रशिद्वयम्) ‍‍‍‍‍‍‍‍‍‍(क) कः अपक्र्ं फलं भुङ्‍्क्ते? ‍‍‍‍‍‍‍‍‍‍(ख)‍समत्वं नकं भर्नत? (ग) र्ाधच कीदृर्ी अर्क्रता भर्ेत्? 1×2=2 इ. वनदे िानुसारम् उत्तरत- (के वलं प्रश्नद्वर्म्) ‍‍‍‍‍‍‍‍‍‍(क)‍‘आहुः ’‍इनत नक्रयापदस्य कतृशपदं नकम्? (ख)‍‘र्क्रता’‍इवत‍पदस्य‍ववलोमपदं‍श्लोकात्‍धचत्वा‍धलखत। (ग)‍‘मिधस’‍इवत पदस्य पर्ायर्पदं श्लोकात् धचत्वा धलखत। 14. अधोधलधखतं िाट्ांर्ं पनित्वा प्रदत्तप्रश्नािाम् उत्तराधर् सं स्कृ तेि धलखत – 5 (धसंहासनस्थिः रामिः । ततिः प्रववितिः ववदूषके नोपवदश्यमानमागौ तापसौ कु िलवौ) ववदूषकिः - इत इत आर्ौ! कु िलवौ - (रामम् उपसृत्य प्रणम्य च) अवप कु िलं महाराजस्य? रामिः - र्ुष्मद्दियनात् कु िलवमव। भवतोिः वकं वर्मत्र कु िलप्रश्नस्य भाजनम् एव, न पुनरवतधथजनसमुधचतस्य कण्ठाश्लेषस्य। (पररष्वज्य) अहो हृदर्ग्राही स्पियिः । (आसनाधयमुपवेिर्वत) उभौ - राजासनं खल्वेतत्, न र्ुक्तमध्याधसतुम्। रामिः - सव्यवधानं न चाररत्रलोपार्। तस्मादङ्क-व्यववहतमध्यास्यतां धसंहासनम्। (अङ्कमुपवेिर्वत) उभौ - (अवनच्छां नाटर्तिः ) राजन्! अलमवतदाधक्षण्येन। रामिः - अलमवतिालीनतर्ा। भववत धििुजनो वर्ोऽनुरोधाद् गुणमहतामवप लालनीर् एव। व्रजवत वहमकरोऽवप बालभावात् पिुपवत-मिक-के तकच्छदत्वम्॥ रामिः - एष भवतोिः सौन्दर्ायवलोकजवनतेन कौतूहलेन पृच्छावम-क्षवत्रर्कु ल-वपतामहर्ोिः सूर्यचन्द्रर्ोिः को वा भवतोवंिस्य कताय? लविः - भगवन् सहस्रदीधधवतिः । अ. एकपदे ि उत्तरत - (के र्लं प्रशिद्वयम्) ½×2=1 (क) कु र्लर्योः मागं कः निनदशर्नत? (ख) कौ अवनच्छां नाटर्तिः ? 9 (ग) कु िलवर्ोिः वं िस्य कताय किः ? आ. पूर्शर्ाक्येि उत्तरत - (के र्लं प्रशिद्वयम्) 1×2=2 (क) रामिः कथं वं िपररचर्ं पृच्छवत? (ख) कु िलवौ रामम् उपसृत्य प्रणम्य च वकं पृच्छतः ? (ग) वहमकरिः कस्मात् भावात् पर्ुपतेः मस्तके व्रजवत? इ. वनदे िानुसारम् उत्तरत- (के वलं प्रश्नद्वर्म्) 1×2=2 (क) ‘वनगयच्छतः ’‍इवत पदस्य ववपर्यर्पदं नाट्ांिात् धचत्वा धलखत। (ख) ‘ततिः प्रववितिः ववदूषके नोपवदश्यमानमागौ तापसौ कु िलवौ।’‍अत्र कतृयपदं वकम्? (ग) ‘समीपं गत्वा’‍इत्यस्य पर्ायर्पदं वकं प्रर्ुक्तम्? 15. रेखानङ्त-पदानि आधृत्य प्रश्ननिमाशर्ं कु रुत - (के र्लं प्रश्नचतुष्टयम्) 1×4=4 (क) वहमकरिः बालभावात् पर्ुपतेः मस्तके व्रजवत। (ख) गजिः वन्यपिून् तुदिं िुण्डेन पोथवर्त्वा मारर्वत। (ग) चौरस्य पादध्ववनना अवतधथिः प्रबुिः । (घ) आरक्षी चौर्ायधभर्ोगे तं न्यार्ालर्ं नीतवान्। (ङ) दुवयहमत्र जीववतं जातं प्रकृ नतः एव िरणम्। 16. मञ्जष ू ातः समुधचतपदानि धचत्वा अधोधलधखत-श्लोकस्य अन्वयं पूरनयत्वा पुिः धलखत – 1×4=4 तोयरल्रनप करुर्या भीमभािौ निदाघे मालाकार ! व्यरधच भर्ता या तरोरस्य पुनष्टः । सा नकं र्क्या जिनयतुनमह प्रार्ृषेण्ेि र्ारां धारासारािनप नर्नकरता नर्शर्तो र्ाररदे ि॥ अन्वर्िः – हे मालाकार! (i)‍………...‍निदाघे अल्ः तोयः अनप (ii)‍……... करुर्या अस्य तरोः या पुनष्टः व्यरधच। र्ाराम् (iii)‍………… नर्श्वतः धारासाराि् अनप नर्नकरता र्ाररदेि इह (iv)‍……...‍सा (पुनष्टः ) नकम् र्क्या। मञ्जष ू ा भर्ता, भीमभािौ, जिनयतुम्, प्रार्ृषेण्ि े । अथर्ा मञ्जष ू ायाः साहाय्येि श्लोकस्य भार्ाथे ररक्तस्थािानि पूरनयत्वा पुिः धलखत - 1×4=4 सम्पत्तौ च नर्पत्तौ च महतामेकरूपता। उदये सनर्ता रक्तो रक्तशचास्तमये तथा॥ भावावयिः - अस्य श्‍लोकस्य भाविः अस्ति र्त् यथा (i)………… उदये समये रक्तः भर्नत, सः सूयशः (ii)‍……………… समये अनप रक्तः भर्नत, तथर् महान्तः सज्जिाः सम्पत्तौ 10 (iii) ……………..…….‍सनत अनप र्ान्ताः भर्स्मन्त एर्मेर् नर्पत्तौ आगते अनप ते (iv)‍…………. नतष्ठस्मन्त नर्चधलताः ि भर्स्मन्त। मञ्जष ू ा अस्ते, सूयशः , र्ान्ताः , आगते। 17. अधोधलधखत-कथांर्ं समुधचत-क्रमेर् धलखत – ½×8=4 (क) व्याघ्रोऽनप सहसा िष्टः गलबिशृगालकः । (ख) जम्बुककृ तोत्साहाद् व्याघ्रात् कथं मुच्यताम्? (ग) परं प्रत्युत्पन्मनतः सा जम्बुकमाधक्षपन्त्यङ्गुल्या तजशयन्त्युर्ाच। (घ) शृगालेि सनहतं पुिरायान्तं व्याघ्रं दूरात् दृष्ट्वा बुनिमती धचस्मन्ततर्ती। (ङ्‍) अतएर् उच्यते-बुनिबशलर्ती तधन्व सर्शकायेषु सर्शदा। (च) यनद एर्ं तनहश मां निजगले बद्ध्वा चल सत्वरम्। (छ) सः व्याघ्रः तथा कृ त्वा काििं ययौ। (ज) एर्ं प्रकारेर् बुनिमती व्याघ्रजाद् भयात् पुिरनप मुक्ताऽभर्त्। 18. अधोधलधखतवाक्येषु रेखावङ्कतपदानां प्रसङ्गानुकूलम् उधचताथं धचत्वा धलखत- (के वलं प्रश्नत्रर्म्) 1×3=3 (i) नर्द्वांसः लोके स्मिि् चक्षुष्मन्तः प्रकीनतशताः । (क) िेत्रर्न्तः (ख) धिर्न्तः (ग) ज्ञािर्न्तः (घ) नर्द्ार्न्तः (ii) सा पुत्रौ चपेटर्ा प्रहृत्य जगाद। (क) गदनत (ख) अरोनदत् (ग) उक्तर्ती (घ) अहसत् (iii) र्ायुमण्लं भृर्ं दुनषतम्। (क) दूरम् (ख) अत्यधधकम् (ग) न्यूिम् (घ) नकधञ्चत् (iv) पाषार्ी सभ्यता निसगे समानर्ष्टा ि स्यात्। (क) निस्सरर्म् (ख) धरायाम् (ग) स्वगे (घ) प्रकृ त्याम् -------------0000-------------- 11

Use Quizgecko on...
Browser
Browser