Story of a boy seeking wisdom
10 Questions
1 Views

Choose a study mode

Play Quiz
Study Flashcards
Spaced Repetition
Chat to lesson

Podcast

Play an AI-generated podcast conversation about this lesson

Questions and Answers

किं अस्माकं गुरुः भवति?

माता

कः सः महान् वैज्ञानिकः आसीत्?

थामस अल्वा एडीसन्

किम् अस्य वस्तूनि आसन्ति?

वद्युद्-दीपकः, ग्रामोफ़ोन-यन्त्रम्, चलचित्रयन्त्रम् आदीनि

कस्मिन् दिवसे सः महान् वैज्ञानिकः अभवत्?

<p>एकस्मिन् दिवसे</p> Signup and view all the answers

किम् सः बालकः अपठत्?

<p>परिश्रमेण</p> Signup and view all the answers

किमर्थं आलः दुःखी अभवत्?

<p>आलः दुःखी अभवत् यथा सः बुद्धिहीनः अस्मि इति आत्मनं मूर्खः इति विचार्यते।</p> Signup and view all the answers

कथम् आलः बुद्धिहीनः अस्मि इति अभवत्?

<p>आलः बुद्धिहीनः अस्मि इति अभवत् मात्रा अवदत् यः बुद्धिहीनः भवति, सः मूर्खः।</p> Signup and view all the answers

किमर्थं आलः विद्यालयं न गमिष्यामि इति अकथयत्?

<p>आलः विद्यालयं न गमिष्यामि इति अकथयत् यथा अहं बुद्धिहीनः अस्मि, विद्यालये सर्वे माम् मूर्खः इति कथयन्ति।</p> Signup and view all the answers

किमर्थं माता आलः पुत्र इति उक्तवती आसीत्?

<p>माता आलः पुत्र इति उक्तवती आसीत् यथा अहं बुद्धिहीनः अस्मि इति आत्मनं मूर्खः अनुभविष्यामि।</p> Signup and view all the answers

कथं सह आलः विद्यालयं न गमिष्यामि इति विचारयन्ति?

<p>सह आलः विद्यालयं न गमिष्यामि इति विचारयन्ति यथा अहं बुद्धिहीनः अस्मि, विद्यालये सर्वे माम् मूर्खः इति कथयन्ति।</p> Signup and view all the answers

More Like This

Wisdom Literature as Scripture Flashcards
26 questions
Wisdom Literature Chapter 7 Flashcards
14 questions
Wisdom Literature Chapter 9 Review
23 questions
Use Quizgecko on...
Browser
Browser