Story of a boy seeking wisdom

EminentLimit avatar
EminentLimit
·
·
Download

Start Quiz

Study Flashcards

10 Questions

किं अस्माकं गुरुः भवति?

माता

कः सः महान् वैज्ञानिकः आसीत्?

थामस अल्वा एडीसन्

किम् अस्य वस्तूनि आसन्ति?

वद्युद्-दीपकः, ग्रामोफ़ोन-यन्त्रम्, चलचित्रयन्त्रम् आदीनि

कस्मिन् दिवसे सः महान् वैज्ञानिकः अभवत्?

एकस्मिन् दिवसे

किम् सः बालकः अपठत्?

परिश्रमेण

किमर्थं आलः दुःखी अभवत्?

आलः दुःखी अभवत् यथा सः बुद्धिहीनः अस्मि इति आत्मनं मूर्खः इति विचार्यते।

कथम् आलः बुद्धिहीनः अस्मि इति अभवत्?

आलः बुद्धिहीनः अस्मि इति अभवत् मात्रा अवदत् यः बुद्धिहीनः भवति, सः मूर्खः।

किमर्थं आलः विद्यालयं न गमिष्यामि इति अकथयत्?

आलः विद्यालयं न गमिष्यामि इति अकथयत् यथा अहं बुद्धिहीनः अस्मि, विद्यालये सर्वे माम् मूर्खः इति कथयन्ति।

किमर्थं माता आलः पुत्र इति उक्तवती आसीत्?

माता आलः पुत्र इति उक्तवती आसीत् यथा अहं बुद्धिहीनः अस्मि इति आत्मनं मूर्खः अनुभविष्यामि।

कथं सह आलः विद्यालयं न गमिष्यामि इति विचारयन्ति?

सह आलः विद्यालयं न गमिष्यामि इति विचारयन्ति यथा अहं बुद्धिहीनः अस्मि, विद्यालये सर्वे माम् मूर्खः इति कथयन्ति।

This quiz narrates the story of a boy named Al who asks his mother the meaning of 'fool'. The mother explains that a person who lacks intelligence is a fool. Feeling dejected, Al proclaims that he is unintelligent because everyone in school calls him foolish. He decides not to go to school anymore. The mother consoles him and advises him to continue his education despite what others say.

Make Your Own Quizzes and Flashcards

Convert your notes into interactive study material.

Get started for free

More Quizzes Like This

Wisdom Unlocked
3 questions

Wisdom Unlocked

EngagingReasoning avatar
EngagingReasoning
Wisdom Teeth Quiz
7 questions

Wisdom Teeth Quiz

InnovativeTruth avatar
InnovativeTruth
Wisdom and Hard Work Quiz
3 questions
Use Quizgecko on...
Browser
Browser