Story of a boy seeking wisdom

Choose a study mode

Play Quiz
Study Flashcards
Spaced Repetition
Chat to Lesson

Podcast

Play an AI-generated podcast conversation about this lesson
Download our mobile app to listen on the go
Get App

Questions and Answers

किं अस्माकं गुरुः भवति?

माता

कः सः महान् वैज्ञानिकः आसीत्?

थामस अल्वा एडीसन्

किम् अस्य वस्तूनि आसन्ति?

वद्युद्-दीपकः, ग्रामोफ़ोन-यन्त्रम्, चलचित्रयन्त्रम् आदीनि

कस्मिन् दिवसे सः महान् वैज्ञानिकः अभवत्?

<p>एकस्मिन् दिवसे</p> Signup and view all the answers

किम् सः बालकः अपठत्?

<p>परिश्रमेण</p> Signup and view all the answers

किमर्थं आलः दुःखी अभवत्?

<p>आलः दुःखी अभवत् यथा सः बुद्धिहीनः अस्मि इति आत्मनं मूर्खः इति विचार्यते।</p> Signup and view all the answers

कथम् आलः बुद्धिहीनः अस्मि इति अभवत्?

<p>आलः बुद्धिहीनः अस्मि इति अभवत् मात्रा अवदत् यः बुद्धिहीनः भवति, सः मूर्खः।</p> Signup and view all the answers

किमर्थं आलः विद्यालयं न गमिष्यामि इति अकथयत्?

<p>आलः विद्यालयं न गमिष्यामि इति अकथयत् यथा अहं बुद्धिहीनः अस्मि, विद्यालये सर्वे माम् मूर्खः इति कथयन्ति।</p> Signup and view all the answers

किमर्थं माता आलः पुत्र इति उक्तवती आसीत्?

<p>माता आलः पुत्र इति उक्तवती आसीत् यथा अहं बुद्धिहीनः अस्मि इति आत्मनं मूर्खः अनुभविष्यामि।</p> Signup and view all the answers

कथं सह आलः विद्यालयं न गमिष्यामि इति विचारयन्ति?

<p>सह आलः विद्यालयं न गमिष्यामि इति विचारयन्ति यथा अहं बुद्धिहीनः अस्मि, विद्यालये सर्वे माम् मूर्खः इति कथयन्ति।</p> Signup and view all the answers

Flashcards are hidden until you start studying

More Like This

Wisdom Literature as Scripture Flashcards
26 questions
Wisdom Literature Chapter 7 Flashcards
14 questions
Wisdom Literature Chapter 9 Review
23 questions
Use Quizgecko on...
Browser
Browser