🎧 New: AI-Generated Podcasts Turn your study notes into engaging audio conversations. Learn more

Solve the Sanskrit Puzzle
6 Questions
1 Views

Solve the Sanskrit Puzzle

Created by
@FreshestCerberus

Podcast Beta

Play an AI-generated podcast conversation about this lesson

Questions and Answers

किं उपस्पर्शवान् देवः?

  • आत्मा
  • अतीतादिव्यवहारः
  • रूपरहितः स्पर्शाः
  • पृथिवी (correct)
  • कस्मिन् अधिकरणे अभावः भवति?

  • अतीतादिव्यवहारः
  • रूपरहितः स्पर्शाः (correct)
  • पृथिवी
  • कर्माणि
  • कस्मिन् कर्माणि सन्ति?

  • पृथिवी
  • आत्मा
  • रूपरहितः स्पर्शाः
  • पश्य (correct)
  • किं अतीतादिव्यवहारेण अनुमोक्तं?

    <p>आत्मा</p> Signup and view all the answers

    'सप्त' किमर्थमुपपन्नं?

    <p>'सप्त' पदार्था</p> Signup and view all the answers

    'उपस्पर्शवत्' किं उपसर्गमारूपं?

    <p>'प्र' में</p> Signup and view all the answers

    Study Notes

    उपस्पर्शवान् देवः

    • उपस्पर्शवान् देवः इति अवधारणायाः संग्रहेण उपगृह्यते।
    • "उपस्पर्शः" इति शब्दः तत्त्वसाम्येऽपि द्योतितः अस्ति यः देवता सम्प्रदायेषु ज्येष्ठतमः अस्ति।

    अधिकरणे अभावः

    • अधिकरणे अहिंसायाः अभावः प्रदृष्टः यः सर्वेषां कार्याणां अपि अधीनः अस्ति।
    • अभावस्य समये कर्माणां निर्बन्धः अस्ति विशेषतः धार्मिक अनुष्ठानानि सम्बन्धिनि।

    कर्माणि

    • कर्माणि विशेषतः धर्मानुसारं क्रियन्ते यानि सकारात्मकं वा नकारात्मकं फलदायकानि सन्ति।
    • कर्माणां वर्गीकरणं साक्षात् च कर्मन्, नित्यकर्म, नैमित्तिककर्म च समाविष्टं अस्ति।

    अतीतादिव्यवहारः

    • अतीतादिव्यवहारेण अनुमोक्तं विशेषतः पूर्वपदं प्रकटयति।
    • एषः व्यवहारः एकस्मिन काले बहु विषयाः व्याख्यायते यत्र दृष्यते पुरातनस्य तथा वर्तमानस्य साम्यं च।

    'सप्त' उपपन्नं

    • 'सप्त' इत्यस्मिन् सप्तकाणां सूच्यते यथा सप्तदिशा, सप्तपर्ण तथा सप्ततिः।
    • एषः संख्या धार्मिक तथा सांस्कृतिक महत्वं धारयति।

    'उपस्पर्शवत्' उपसर्गमारूपं

    • 'उपस्पर्शवत्' उपसर्गस्य प्रकटनं अस्ति यत् 'उप' तथा 'स्पर्श' इत्यस्मिन् अवयवः समाहितः अस्ति।
    • उपसर्गत्रयं विशेषतः सम्बन्धप्रवृत्तिनिर्माणाय उपयुक्तं भवति।

    Studying That Suits You

    Use AI to generate personalized quizzes and flashcards to suit your learning preferences.

    Quiz Team

    Description

    Test your skills in deciphering a complex Sanskrit puzzle filled with words and numbers. Challenge yourself to decode the meanings of different words and numbers based on the given clues.

    Use Quizgecko on...
    Browser
    Browser