Podcast
Questions and Answers
किं उपस्पर्शवान् देवः?
किं उपस्पर्शवान् देवः?
- आत्मा
- अतीतादिव्यवहारः
- रूपरहितः स्पर्शाः
- पृथिवी (correct)
कस्मिन् अधिकरणे अभावः भवति?
कस्मिन् अधिकरणे अभावः भवति?
- अतीतादिव्यवहारः
- रूपरहितः स्पर्शाः (correct)
- पृथिवी
- कर्माणि
कस्मिन् कर्माणि सन्ति?
कस्मिन् कर्माणि सन्ति?
- पृथिवी
- आत्मा
- रूपरहितः स्पर्शाः
- पश्य (correct)
किं अतीतादिव्यवहारेण अनुमोक्तं?
किं अतीतादिव्यवहारेण अनुमोक्तं?
'सप्त' किमर्थमुपपन्नं?
'सप्त' किमर्थमुपपन्नं?
'उपस्पर्शवत्' किं उपसर्गमारूपं?
'उपस्पर्शवत्' किं उपसर्गमारूपं?
Study Notes
उपस्पर्शवान् देवः
- उपस्पर्शवान् देवः इति अवधारणायाः संग्रहेण उपगृह्यते।
- "उपस्पर्शः" इति शब्दः तत्त्वसाम्येऽपि द्योतितः अस्ति यः देवता सम्प्रदायेषु ज्येष्ठतमः अस्ति।
अधिकरणे अभावः
- अधिकरणे अहिंसायाः अभावः प्रदृष्टः यः सर्वेषां कार्याणां अपि अधीनः अस्ति।
- अभावस्य समये कर्माणां निर्बन्धः अस्ति विशेषतः धार्मिक अनुष्ठानानि सम्बन्धिनि।
कर्माणि
- कर्माणि विशेषतः धर्मानुसारं क्रियन्ते यानि सकारात्मकं वा नकारात्मकं फलदायकानि सन्ति।
- कर्माणां वर्गीकरणं साक्षात् च कर्मन्, नित्यकर्म, नैमित्तिककर्म च समाविष्टं अस्ति।
अतीतादिव्यवहारः
- अतीतादिव्यवहारेण अनुमोक्तं विशेषतः पूर्वपदं प्रकटयति।
- एषः व्यवहारः एकस्मिन काले बहु विषयाः व्याख्यायते यत्र दृष्यते पुरातनस्य तथा वर्तमानस्य साम्यं च।
'सप्त' उपपन्नं
- 'सप्त' इत्यस्मिन् सप्तकाणां सूच्यते यथा सप्तदिशा, सप्तपर्ण तथा सप्ततिः।
- एषः संख्या धार्मिक तथा सांस्कृतिक महत्वं धारयति।
'उपस्पर्शवत्' उपसर्गमारूपं
- 'उपस्पर्शवत्' उपसर्गस्य प्रकटनं अस्ति यत् 'उप' तथा 'स्पर्श' इत्यस्मिन् अवयवः समाहितः अस्ति।
- उपसर्गत्रयं विशेषतः सम्बन्धप्रवृत्तिनिर्माणाय उपयुक्तं भवति।
Studying That Suits You
Use AI to generate personalized quizzes and flashcards to suit your learning preferences.
Description
Test your skills in deciphering a complex Sanskrit puzzle filled with words and numbers. Challenge yourself to decode the meanings of different words and numbers based on the given clues.