Solve the Sanskrit Puzzle

Choose a study mode

Play Quiz
Study Flashcards
Spaced Repetition
Chat to Lesson

Podcast

Play an AI-generated podcast conversation about this lesson
Download our mobile app to listen on the go
Get App

Questions and Answers

किं उपस्पर्शवान् देवः?

  • आत्मा
  • अतीतादिव्यवहारः
  • रूपरहितः स्पर्शाः
  • पृथिवी (correct)

कस्मिन् अधिकरणे अभावः भवति?

  • अतीतादिव्यवहारः
  • रूपरहितः स्पर्शाः (correct)
  • पृथिवी
  • कर्माणि

कस्मिन् कर्माणि सन्ति?

  • पृथिवी
  • आत्मा
  • रूपरहितः स्पर्शाः
  • पश्य (correct)

किं अतीतादिव्यवहारेण अनुमोक्तं?

<p>आत्मा (A)</p> Signup and view all the answers

'सप्त' किमर्थमुपपन्नं?

<p>'सप्त' पदार्था (C)</p> Signup and view all the answers

'उपस्पर्शवत्' किं उपसर्गमारूपं?

<p>'प्र' में (D)</p> Signup and view all the answers

Flashcards are hidden until you start studying

Study Notes

उपस्पर्शवान् देवः

  • उपस्पर्शवान् देवः इति अवधारणायाः संग्रहेण उपगृह्यते।
  • "उपस्पर्शः" इति शब्दः तत्त्वसाम्येऽपि द्योतितः अस्ति यः देवता सम्प्रदायेषु ज्येष्ठतमः अस्ति।

अधिकरणे अभावः

  • अधिकरणे अहिंसायाः अभावः प्रदृष्टः यः सर्वेषां कार्याणां अपि अधीनः अस्ति।
  • अभावस्य समये कर्माणां निर्बन्धः अस्ति विशेषतः धार्मिक अनुष्ठानानि सम्बन्धिनि।

कर्माणि

  • कर्माणि विशेषतः धर्मानुसारं क्रियन्ते यानि सकारात्मकं वा नकारात्मकं फलदायकानि सन्ति।
  • कर्माणां वर्गीकरणं साक्षात् च कर्मन्, नित्यकर्म, नैमित्तिककर्म च समाविष्टं अस्ति।

अतीतादिव्यवहारः

  • अतीतादिव्यवहारेण अनुमोक्तं विशेषतः पूर्वपदं प्रकटयति।
  • एषः व्यवहारः एकस्मिन काले बहु विषयाः व्याख्यायते यत्र दृष्यते पुरातनस्य तथा वर्तमानस्य साम्यं च।

'सप्त' उपपन्नं

  • 'सप्त' इत्यस्मिन् सप्तकाणां सूच्यते यथा सप्तदिशा, सप्तपर्ण तथा सप्ततिः।
  • एषः संख्या धार्मिक तथा सांस्कृतिक महत्वं धारयति।

'उपस्पर्शवत्' उपसर्गमारूपं

  • 'उपस्पर्शवत्' उपसर्गस्य प्रकटनं अस्ति यत् 'उप' तथा 'स्पर्श' इत्यस्मिन् अवयवः समाहितः अस्ति।
  • उपसर्गत्रयं विशेषतः सम्बन्धप्रवृत्तिनिर्माणाय उपयुक्तं भवति।

Studying That Suits You

Use AI to generate personalized quizzes and flashcards to suit your learning preferences.

Quiz Team
Use Quizgecko on...
Browser
Browser