Podcast
Questions and Answers
Which language family does Sanskrit belong to?
Which language family does Sanskrit belong to?
- Sino-Tibetan
- Indo-European (correct)
- Afro-Asiatic
- Dravidian
In which collection are the most archaic hymns of Vedic Sanskrit found?
In which collection are the most archaic hymns of Vedic Sanskrit found?
- Atharvaveda
- Samaveda
- Rigveda (correct)
- Yajurveda
What influenced Sanskrit's phonology and syntax?
What influenced Sanskrit's phonology and syntax?
- Afro-Asiatic languages
- Sino-Tibetan languages
- Indo-European languages
- Ancient Dravidian languages (correct)
In which region did Sanskrit become a language of religion and high culture?
In which region did Sanskrit become a language of religion and high culture?
When were the Rigvedic hymns composed?
When were the Rigvedic hymns composed?
कुत्र संस्कृतभाषा धर्मस्य च उच्चसंस्कृतिर्भाषा आसीत्?
कुत्र संस्कृतभाषा धर्मस्य च उच्चसंस्कृतिर्भाषा आसीत्?
कतमेषां कालानां ऋग्वेदीयानां सूक्तीनां संग्रहे संस्कृतभाषा प्राप्ता आसीत्?
कतमेषां कालानां ऋग्वेदीयानां सूक्तीनां संग्रहे संस्कृतभाषा प्राप्ता आसीत्?
कस्मिन् संहारे प्राचीना इन्दो-आर्या जनाः पूर्वं संस्कृतम् प्रकल्पन्ते?
कस्मिन् संहारे प्राचीना इन्दो-आर्या जनाः पूर्वं संस्कृतम् प्रकल्पन्ते?
कुत्र संस्कृतम् महर्षीन्, मृगीन्, वनसपतीन्, प्रकलपितम्?
कुत्र संस्कृतम् महर्षीन्, मृगीन्, वनसपतीन्, प्रकलपितम्?
कुत्र संस्कृतम् ध्रुवमपि प्रभु कुलेषु आसीत्?
कुत्र संस्कृतम् ध्रुवमपि प्रभु कुलेषु आसीत्?
Flashcards are hidden until you start studying