Podcast
Questions and Answers
किं नकुलः कृष्णसर्गं कृतवान्?
किं नकुलः कृष्णसर्गं कृतवान्?
- ब्राह्मणं दृष्ट्वा (correct)
- श्राद्धं गृहीत्वा गृहम् उपावृत्तः
- बालकोऽनेन खादितः
- बालरक्षाया व्यवस्थाप्य गच्छामि
किं ब्राह्मणः गृहम् उपावृत्तः?
किं ब्राह्मणः गृहम् उपावृत्तः?
- बालरक्षाया व्यवस्थाप्य गच्छामि
- बालकोऽनेन खादितः
- श्राद्धं गृहीत्वा गृहम् उपावृत्तः (correct)
- ब्राह्मणं दृष्ट्वा
कः नकुलं व्यापादितवान्?
कः नकुलं व्यापादितवान्?
- बालरक्षाया व्यवस्थाप्य गच्छामि
- ब्राह्मणं दृष्ट्वा
- ब्राह्मणोऽपि श्राद्धं गृहीत्वा गृहम् उपावृत्तः
- बालकोऽनेन खादितः (correct)
किं नकुलः बालसमीपम् उपसर्पन कृष्णसर्गं दृष्टः?
किं नकुलः बालसमीपम् उपसर्पन कृष्णसर्गं दृष्टः?
किं विप्रः नकुलं व्यापादितवान्?
किं विप्रः नकुलं व्यापादितवान्?