अर्दिते प्रारम्भे का लक्षणं अस्ति?
Understand the Problem
The question is asking for the characteristics of ardité (a term which refers to a specific state in Sanskrit), implying that it seeks to identify which of the options provided relates to the beginning of this state.
Answer
वातदोष प्रबलता व मुख विकृति।
अर्दिते प्रारम्भे लक्षणं वदति वातदोषस्य प्रबलता, मुखस्य विकृति वा तिर्यग्रुपेण।
Answer for screen readers
अर्दिते प्रारम्भे लक्षणं वदति वातदोषस्य प्रबलता, मुखस्य विकृति वा तिर्यग्रुपेण।
More Information
अर्दिते प्रारम्भे वातदोषस्य विकृतेः कारणेण मुखं तिर्यग्रुपेण विकृतं भवति।
Tips
अर्दितं विशेषेण एकं आयुर्वेदिक-स्थायिक व्याधिः अस्ति यः मुख-संबंधित विकृतिं जनयति।
Sources
- Bharat Bhaishajya Ratnakar Part 04 - Jain Quantum - jainqq.org
AI-generated content may contain errors. Please verify critical information