Podcast
Questions and Answers
Who was Vira Pratapa Purushottama Deva?
Who was Vira Pratapa Purushottama Deva?
Vira Pratapa Purushottama Deva was the second Gajapati emperor of Odisha who ruled from 1467 to 1497 C.E.
From which dynasty did Vira Pratapa Purushottama Deva hail?
From which dynasty did Vira Pratapa Purushottama Deva hail?
Vira Pratapa Purushottama Deva was the second ruler from the Suryavamsa Gajapati Empire.
Why was Vira Pratapa Purushottama Deva chosen as the heir to rule the Gajapati Empire?
Why was Vira Pratapa Purushottama Deva chosen as the heir to rule the Gajapati Empire?
His father, Gajapati Kapilendra Deva Routaraya, chose him as his heir to rule the Gajapati Empire.
Who was Vira Pratapa Purushottama Deva's elder brother, and why was he infuriated?
Who was Vira Pratapa Purushottama Deva's elder brother, and why was he infuriated?
What legend is associated with the announcement of Purushottama as heir apparent?
What legend is associated with the announcement of Purushottama as heir apparent?
गजपति साम्राज्यस्य द्वितीयं सम्राटं वीरप्रताप पुरुषोत्तमदेवस्य राज्यकालः कः आसीत्?
गजपति साम्राज्यस्य द्वितीयं सम्राटं वीरप्रताप पुरुषोत्तमदेवस्य राज्यकालः कः आसीत्?
गजपति कपिलेन्द्रदेव रौतरायस्य पुत्राणां मध्ये पुरुषोत्तमदेवस्य स्थानं किमासीत्?
गजपति कपिलेन्द्रदेव रौतरायस्य पुत्राणां मध्ये पुरुषोत्तमदेवस्य स्थानं किमासीत्?
हंवीरदेवः किमर्थं क्रुद्धः अभवत् यदा तस्य पिता कपिलेन्द्रदेवः पुरुषोत्तमदेवं उत्तराधिकारी रूपेण नामकरणं कृतवान्?
हंवीरदेवः किमर्थं क्रुद्धः अभवत् यदा तस्य पिता कपिलेन्द्रदेवः पुरुषोत्तमदेवं उत्तराधिकारी रूपेण नामकरणं कृतवान्?
कञ्ची कावेरी उपाख्यानस्य कविः कः आसीत् एवं कस्य शतके तत् कृतम्?
कञ्ची कावेरी उपाख्यानस्य कविः कः आसीत् एवं कस्य शतके तत् कृतम्?
कपिलेन्द्रदेवेन पुरुषोत्तमदेवस्य उत्तराधिकारी रूपेण घोषणायां किं विचित्रं घटनं जातम्?
कपिलेन्द्रदेवेन पुरुषोत्तमदेवस्य उत्तराधिकारी रूपेण घोषणायां किं विचित्रं घटनं जातम्?