Podcast
Questions and Answers
कः वेदानां प्राचीनतमः श्रेष्ठतमः ग्रन्थः अस्ति?
कः वेदानां प्राचीनतमः श्रेष्ठतमः ग्रन्थः अस्ति?
- रुग्वेदः (correct)
- अथर्ववेदः
- सामवेदः
- यजुर्वेदः
कतिः वेदानां उपाङ्गाः अस्ति?
कतिः वेदानां उपाङ्गाः अस्ति?
- षड्
- चतस्रः (correct)
- पञ्च
- त्रयः
कः वेदानां प्राचीनतमः श्रेष्ठतमः ग्रन्थः अस्ति?
कः वेदानां प्राचीनतमः श्रेष्ठतमः ग्रन्थः अस्ति?
- रुग्वेदः (correct)
- अथर्ववेदः
- सामवेदः
- यजुर्वेदः
किं वेदानां शब्दब्रह्मा इति प्रतिष्ठाप्यते?
किं वेदानां शब्दब्रह्मा इति प्रतिष्ठाप्यते?
किं वेदानां अपौरुषेयत्वं इति हिन्दवः मान्यन्ते?
किं वेदानां अपौरुषेयत्वं इति हिन्दवः मान्यन्ते?
कः वेदानां प्राचीनतमः श्रेष्ठतमः ग्रन्थः अस्ति?
कः वेदानां प्राचीनतमः श्रेष्ठतमः ग्रन्थः अस्ति?
कतिः वेदानां उपाङ्गाः अस्ति?
कतिः वेदानां उपाङ्गाः अस्ति?
किं वेदानां शब्दब्रह्मा इति प्रतिष्ठाप्यते?
किं वेदानां शब्दब्रह्मा इति प्रतिष्ठाप्यते?
किं वेदानां श्रुतिः इति नामन्तरम्?
किं वेदानां श्रुतिः इति नामन्तरम्?
किं वेदानां उपनिषद्ग्रन्थाः किं विचारान् प्रतिपादयन्ति?
किं वेदानां उपनिषद्ग्रन्थाः किं विचारान् प्रतिपादयन्ति?
Study Notes
वेदानां स्वरूपम्
- ऋग्वेदः वेदानां प्राचीनतमः श्रेष्ठतमः ग्रन्थः अस्ति
- 六 वेदानां उपाङ्गाः सन्ति - ऋक्, यजुः, साम, अथर्व, उपनिषद्, ब्राह्मणम्
वेदानां मह्त्वम्
- वेदानां शब्दब्रह्मा इति प्रतिष्ठाप्यते - वेदानां वचनानि ब्रह्मणः स्वरूपम् अस्ति
- वेदानां अपौरुषेयत्वं इति हिन्दवः मान्यन्ते - वेदानां रचना अपौरुषेया अस्ति, मानवेण निर्मितानि न सन्ति
वेदानां उपाङ्गानाम् स्वरूपम्
- श्रुतिः इति वेदानां नामन्तरम्
- उपनिषद्ग्रन्थाः वेदान्तदर्शनं प्रतिपादयन्ति - उपनिषद्ग्रन्थाः वेदान्तस्य सारमहत्त्वं प्रतिपादयन्ति
Studying That Suits You
Use AI to generate personalized quizzes and flashcards to suit your learning preferences.
Description
वेदा: ज्ञान के प्राचीन पाठों का महत्वपूर्ण संग्रह। यह संस्कृत में लिखे गए सबसे प्राचीन प्रकार के साहित्य और हिं