विभिन्न दिवसानां कालांशाः

Choose a study mode

Play Quiz
Study Flashcards
Spaced Repetition
Chat to Lesson

Podcast

Play an AI-generated podcast conversation about this lesson
Download our mobile app to listen on the go
Get App

Questions and Answers

सोमवासरे प्रातः दशवादने कः पाठः आयोज्यते?

सोमवासरे प्रातः दशवादने यक्ष्य प्रश्न पाठः आयोज्यते।

बुधवासरे एकादशवादनतः द्वादशवादनपर्यन्तं कः विषयः पठ्यते?

बुधवासरे एकादशवादनतः द्वादशवादनपर्यन्तं हितोपदेशः नामकः विषयः पठ्यते।

गुरुवासरे अपराह्णे द्विवादनतः त्रिवादनपर्यन्तं कः पाठः आयोज्यते?

गुरुवासरे अपराह्णे द्विवादनतः त्रिवादनपर्यन्तं 'इलेक्ट्रिकल ओडिया' नामकः पाठः आयोज्यते।

शुक्रवासरे प्रातः दशवादनतः एकादशवादनपर्यन्तं कः विषयः छात्रैः अध्येतव्यः?

<p>शुक्रवासरे प्रातः दशवादनतः एकादशवादनपर्यन्तं यक्ष्य प्रश्न नामकः विषयः छात्रैः अध्येतव्यः।</p> Signup and view all the answers

शनিবাসरे कस्मिन् समये 'ई.वी.एस.' (EVs) वर्गः आयोज्यते?

<p>शनিবাসरे द्वादशवादनतः एकवादनपर्यन्तं 'ई.वी.एस.' (EVs) वर्गः आयोज्यते।</p> Signup and view all the answers

कस्मिन् दिवसे व्याकरणस्य वर्गः आयोज्यते, तथा च तस्य समयः कः?

<p>सोमवासरे व्याकरणस्य वर्गः आयोज्यते, तथा च तस्य समयः एकादशवादनतः द्वादशवादनपर्यन्तम्।</p> Signup and view all the answers

गुरुवासरे एकादशवादनतः द्वादशवादनपर्यन्तं रामायणस्य कस्य प्रकरणस्य अध्ययनं भवति?

<p>गुरुवासरे एकादशवादनतः द्वादशवादनपर्यन्तं रामायणस्य 'अहिंसा प्रकरण'स्य अध्ययनं भवति।</p> Signup and view all the answers

बुधवासरे अपराह्णे त्रिवादनतः चतुर्वादनपर्यन्तं कः वर्गः आयोज्यते?

<p>बुधवासरे अपराह्णे त्रिवादनतः चतुर्वादनपर्यन्तं 'ए.ए.एल.' (AAL) वर्गः आयोज्यते।</p> Signup and view all the answers

सोमवासरे 'यक्ष्य प्रश्न' नामकः पाठः केन अध्यापकेन पाठ्यते?

<p>सोमवासरे 'यक्ष्य प्रश्न' नामकः पाठः 'एस.आर.डी.' (SRD) नामकेन अध्यापकेन पाठ्यते।</p> Signup and view all the answers

कस्मिन् दिवसे 'संस्कृत साहित्य इतिहासः' इति विषयः पाठ्यते, तथा च कः अध्यापकः तं पाठयति?

<p>'संस्कृत साहित्य इतिहासः' इति विषयः बुध-गुरुवासरे पाठ्यते, तथा च 'ए.एम्.' (AM) नामकः अध्यापकः तं पाठयति।</p> Signup and view all the answers

Flashcards

यक्ष्य प्रश्न:

यक्ष्य प्रश्न विषये कः?

संस्कृत साहित्य इतिहासः

संस्कृतसाहित्यस्य इतिहासः।

हितोपदेशः

हितोपदेशस्य विषये।

रामायण अहिंसा प्रकरण

रामायणे अहिंसायाः प्रकरणम्।

Signup and view all the flashcards

व्याकरणम्

विभिन्न ध्वनयः।

Signup and view all the flashcards

Study Notes

  • प्रदत्त सारणी विभिन्न दिवसानां कालांशान् दर्शयति।
  • The provided table depicts time slots for different days.

सोमवारः (Monday)

  • यक्ष्य प्रश्न (SRD) वर्गः प्रातः १०:०० वादनतः ११:०० वादनपर्यन्तं भवति।
  • कक्षा व्याकरणम् (JS) पूर्वाह्णे ११:०० वादनतः १२:०० वादनपर्यन्तं भवति।
  • विद्युत् ओडिया (Elec.Odia(SR)) वर्गः अपराह्णे २:०० वादनतः ३:०० वादनपर्यन्तं भवति।
  • आरसीएसएल (RCSL(MT)) वर्गः अपराह्णे ३:०० वादनतः ४:०० वादनपर्यन्तं भवति।

मङ्गलवारः (Tuesday)

  • ईवीएस (EVs(Salman sultana)) वर्गः मध्याह्ने १२:०० वादनतः १:०० वादनपर्यन्तं भवति।

बुधवारः (Wednesday)

  • संस्कृत साहित्य इतिहासः (AM) वर्गः प्रातः १०:०० वादनतः ११:०० वादनपर्यन्तं भवति।
  • हितोपदेश: (MT) वर्गः पूर्वाह्णे ११:०० वादनतः १२:०० वादनपर्यन्तं भवति।
  • विद्युत् ओडिया (Elec.Odia(SS)) वर्गः अपराह्णे २:०० वादनतः ३:०० वादनपर्यन्तं भवति।
  • एएएल (AAL(JS)) वर्गः अपराह्णे ३:०० वादनतः ४:०० वादनपर्यन्तं भवति।

गुरुवासरः (Thursday)

  • संस्कृत साहित्य इतिहासः (AM) वर्गः प्रातः १०:०० वादनतः ११:०० वादनपर्यन्तं भवति।
  • रामायण अहिंसा प्रकरण (SD) वर्गः पूर्वाह्णे ११:०० वादनतः १२:०० वादनपर्यन्तं भवति।
  • विद्युत् ओडिया (Elec. Odia(AS)) वर्गः अपराह्णे २:०० वादनतः ३:०० वादनपर्यन्तं भवति।
  • आरसीएसएल (RCSL(AM)) वर्गः अपराह्णे ३:०० वादनतः ४:०० वादनपर्यन्तं भवति।

शुक्रवासरः (Friday)

  • यक्ष्य प्रश्न (SRD) वर्गः प्रातः १०:०० वादनतः ११:०० वादनपर्यन्तं भवति।
  • हितोपदेशः (MT) वर्गः पूर्वाह्णे ११:०० वादनतः १२:०० वादनपर्यन्तं भवति।
  • ईवीएस (EVs(Salman sultana)) वर्गः मध्याह्ने १२:०० वादनतः १:०० वादनपर्यन्तं भवति।
  • विद्युत् ओडिया (Elec. Odia(TJ)) वर्गः अपराह्णे २:०० वादनतः ३:०० वादनपर्यन्तं भवति।
  • एएएल (AAL(SD)) वर्गः अपराह्णे ३:०० वादनतः ४:०० वादनपर्यन्तं भवति।

शनिवासरः (Saturday)

  • ईवीएस (EVs(Salman sultana)) वर्गः मध्याह्ने १२:०० वादनतः १:०० वादनपर्यन्तं भवति।

Studying That Suits You

Use AI to generate personalized quizzes and flashcards to suit your learning preferences.

Quiz Team

Related Documents

More Like This

Daily Routine Time Table Quiz
10 questions
[05/Rokel/52]
25 questions

[05/Rokel/52]

InestimableRhodolite avatar
InestimableRhodolite
Use Quizgecko on...
Browser
Browser