Podcast
Questions and Answers
किं रत्नाकरः वने कुर्वन् स्म?
किं रत्नाकरः वने कुर्वन् स्म?
- पाठनं
- पाठयितुं
- सङ्कीर्तनं
- लुण्ठनं (correct)
किम् रत्नाकरस्य विरोधं करोति स्म?
किम् रत्नाकरस्य विरोधं करोति स्म?
- मुनिराजः (correct)
- पथिकाः
- काकः
- नारदः
किं रत्नाकरः मुनिराजस्य प्रति अभिज्ञप्रतिज्ञं ददाति?
किं रत्नाकरः मुनिराजस्य प्रति अभिज्ञप्रतिज्ञं ददाति?
- हननं
- लुण्ठनं
- पापं (correct)
- सहायम्
'अहं परिवारस्य पोषणाय एतं पापं करोमि' - कस्मिन् कृते रत्नाकरः अत्र उक्तम्?
'अहं परिवारस्य पोषणाय एतं पापं करोमि' - कस्मिन् कृते रत्नाकरः अत्र उक्तम्?
'परिवारस्य सदस्याः एतस्मिन् पापकर्मणि भवता सह सन्ति' - कस्मिन् कृते मुनिराजो हेतुकृते?
'परिवारस्य सदस्याः एतस्मिन् पापकर्मणि भवता सह सन्ति' - कस्मिन् कृते मुनिराजो हेतुकृते?
'किं ते एतस्य पापस्य फले' - कस्मिन् कृते प्रashnHtपृ�^chchhat् मुनिराज:?
'किं ते एतस्य पापस्य फले' - कस्मिन् कृते प्रashnHtपृ�^chchhat् मुनिराज:?
कथं भविष्यन्ति मम पापकर्मणि सहभागिनः अस्मिन् कर्मणि?
कथं भविष्यन्ति मम पापकर्मणि सहभागिनः अस्मिन् कर्मणि?
किं नारदः रत्नाकरस्य प्रतिज्ञाम् अभिप्रेतवान्?
किं नारदः रत्नाकरस्य प्रतिज्ञाम् अभिप्रेतवान्?
किं रत्नाकरः मुनिराजं पृष्टवान्?
किं रत्नाकरः मुनिराजं पृष्टवान्?
किं मुनिराजः रत्नाकरस्य प्रतिज्ञाम् सुसीम आकारम् प्रतिषेधितुं चिन्तयति?
किं मुनिराजः रत्नाकरस्य प्रतिज्ञाम् सुसीम आकारम् प्रतिषेधितुं चिन्तयति?
कस्मिन् स्थले रत्नाकरः स्वगृहं प्रति गमिष्टम् कृत्वा पितरं पृच्छति?
कस्मिन् स्थले रत्नाकरः स्वगृहं प्रति गमिष्टम् कृत्वा पितरं पृच्छति?
केन को बद्धनातु?
केन को बद्धनातु?