Story of Ratnakara: Seventh Chapter
12 Questions
0 Views

Choose a study mode

Play Quiz
Study Flashcards
Spaced Repetition
Chat to Lesson

Podcast

Play an AI-generated podcast conversation about this lesson

Questions and Answers

किं रत्नाकरः वने कुर्वन् स्म?

  • पाठनं
  • पाठयितुं
  • सङ्कीर्तनं
  • लुण्ठनं (correct)

किम् रत्नाकरस्य विरोधं करोति स्म?

  • मुनिराजः (correct)
  • पथिकाः
  • काकः
  • नारदः

किं रत्नाकरः मुनिराजस्य प्रति अभिज्ञप्रतिज्ञं ददाति?

  • हननं
  • लुण्ठनं
  • पापं (correct)
  • सहायम्

'अहं परिवारस्य पोषणाय एतं पापं करोमि' - कस्मिन् कृते रत्नाकरः अत्र उक्तम्?

<p>सत्संगतिः (D)</p> Signup and view all the answers

'परिवारस्य सदस्याः एतस्मिन् पापकर्मणि भवता सह सन्ति' - कस्मिन् कृते मुनिराजो हेतुकृते?

<p>क्रोधे (D)</p> Signup and view all the answers

'किं ते एतस्य पापस्य फले' - कस्मिन् कृते प्रashnHtपृ�^chchhat् मुनिराज:?

<p>मूर्खता (D)</p> Signup and view all the answers

कथं भविष्यन्ति मम पापकर्मणि सहभागिनः अस्मिन् कर्मणि?

<p>वे तत्कर्म कुर्वन्ति (C)</p> Signup and view all the answers

किं नारदः रत्नाकरस्य प्रतिज्ञाम् अभिप्रेतवान्?

<p>सहभागिनः स्वपरिवारजनान् पृष्टवान् (A)</p> Signup and view all the answers

किं रत्नाकरः मुनिराजं पृष्टवान्?

<p>किं इतः पलायनं करोमि? (D)</p> Signup and view all the answers

किं मुनिराजः रत्नाकरस्य प्रतिज्ञाम् सुसीम आकारम् प्रतिषेधितुं चिन्तयति?

<p>मुनिराजं कृपा कुरु (D)</p> Signup and view all the answers

कस्मिन् स्थले रत्नाकरः स्वगृहं प्रति गमिष्टम् कृत्वा पितरं पृच्छति?

<p>मंदिरे (D)</p> Signup and view all the answers

केन को बद्धनातु?

<p>रत्नाकरेण मुनेः (C)</p> Signup and view all the answers

More Like This

Use Quizgecko on...
Browser
Browser