Podcast
Questions and Answers
किं संस्कृतभाषा भारते केवलं धार्मिकग्रन्थेषु प्रयुज्यते, न तु शासकीयकार्ये?
किं संस्कृतभाषा भारते केवलं धार्मिकग्रन्थेषु प्रयुज्यते, न तु शासकीयकार्ये?
False (B)
पाणिनिना रचितं 'अष्टाध्यायी' नामकं व्याकरणं वेदानां व्याख्यानरूपम् अस्ति?
पाणिनिना रचितं 'अष्टाध्यायी' नामकं व्याकरणं वेदानां व्याख्यानरूपम् अस्ति?
False (B)
संस्कृतभाषायाः विकासः केवलं मौर्यसाम्राज्ये एव अभवत्, अन्येषु कालेषु न?
संस्कृतभाषायाः विकासः केवलं मौर्यसाम्राज्ये एव अभवत्, अन्येषु कालेषु न?
False (B)
किं ब्राह्मी लिपिः देवनागरीलिपेः पूर्वजा नास्ति?
किं ब्राह्मी लिपिः देवनागरीलिपेः पूर्वजा नास्ति?
संस्कृतभाषायाम् केवलं द्वौ लिङ्गौ स्तः – पुल्लिङ्गः, स्त्रीलिङ्गः च?
संस्कृतभाषायाम् केवलं द्वौ लिङ्गौ स्तः – पुल्लिङ्गः, स्त्रीलिङ्गः च?
कालिदासः केवलं दार्शनिकग्रन्थानां लेखकः आसीत्, नाटकेषु तस्य योगदानं नास्ति?
कालिदासः केवलं दार्शनिकग्रन्थानां लेखकः आसीत्, नाटकेषु तस्य योगदानं नास्ति?
संस्कृतभाषायाः प्रभावः केवलं दक्षिण-एशियादेशेषु अस्ति, पूर्व-एशियादेशेषु न?
संस्कृतभाषायाः प्रभावः केवलं दक्षिण-एशियादेशेषु अस्ति, पूर्व-एशियादेशेषु न?
आङ्ग्लभाषायाः शब्दाः संस्कृतभाषायाः शब्दाः च परस्परं सम्बद्धाः न सन्ति?
आङ्ग्लभाषायाः शब्दाः संस्कृतभाषायाः शब्दाः च परस्परं सम्बद्धाः न सन्ति?
Flashcards
What does "Sanskrit" mean?
What does "Sanskrit" mean?
"Refined" or "purified"; a classical Indo-European language of South Asia.
What is Vedic Sanskrit?
What is Vedic Sanskrit?
The oldest form of Sanskrit, found in texts like the Rigveda.
What is Classical Sanskrit?
What is Classical Sanskrit?
Standardized by Panini in the 4th century BCE, used in literature.
What are the three genders in Sanskrit?
What are the three genders in Sanskrit?
Signup and view all the flashcards
What are the three numbers in Sanskrit?
What are the three numbers in Sanskrit?
Signup and view all the flashcards
Name the eight cases in Sanskrit.
Name the eight cases in Sanskrit.
Signup and view all the flashcards
What is Devanagari?
What is Devanagari?
Signup and view all the flashcards
What are Sandhi rules?
What are Sandhi rules?
Signup and view all the flashcards
Study Notes
- संस्कृतं दक्षिण-एशियायाः एका शास्त्रीया भाषा अस्ति, या हिन्द-यूरोपीय परिवारस्य सदस्या अस्ति।
- हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य च liturgical भाषा अस्ति।
- संस्कृतं भारतस्य २२ आधिकारिकभाषासु अन्यतमा भाषा अस्ति।
- "संस्कृत" नामस्य अर्थः "परिष्कृत", "पवित्र" अथवा "शुद्ध" इति।
- संस्कृतं पूर्ववैदिकसंस्कृतस्य परिष्करणं प्रतिनिधित्वं करोति।
- प्रायः एषा देवानां भाषा इति मन्यते।
इतिहासः विकासश्च
- संस्कृतस्य प्राचीनतमं रूपं वैदिकसंस्कृतम् अस्ति, ऋग्वेदे प्राप्यते।
- वैदिकसंस्कृतं अन्यप्राकृतभाषाभिः सहैव आसीत्।
- पाणिनिना ४ शताब्दी ईसा पूर्वं शास्त्रीयसंस्कृतं मानकीकृतम्।
- शास्त्रीयसंस्कृतं साहित्ये प्रयुक्तं मानकं रूपम् अस्ति।
- संस्कृतस्य दक्षिण-एशिया, दक्षिण-पूर्व-एशिया, पूर्व-एशिया च अनेकासु भाषासु दृढः प्रभावः आसीत्।
- अनेकाः आधुनिक-आर्यभाषाः साक्षात् संस्कृतभाषातः अवतरिताः।
भाषावैज्ञानिकविशेषताः
- संस्कृतं उच्चकोटि-विभक्तिभाषा अस्ति।
- अस्याः त्रीणि लिङ्गानि सन्ति: पुल्लिंगं, स्त्रीलिंगं, नपुंसकलिङ्गं च।
- अस्याः त्रीणि वचनानि सन्ति: एकवचनं, द्विवचनं, बहुवचनं च।
- अस्याः अष्ट विभक्तयः सन्ति: प्रथमा, सम्बोधन, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी च।
- संस्कृतक्रियापदानां दश वर्गाः सन्ति।
- संस्कृतध्वनिविज्ञाने ध्वनीनां विस्तृतश्रेणी अस्ति, येषु मूर्धन्यव्यञ्जनानि अपि सम्मिलितानि सन्ति।
- सन्धि नियमाः रूपिमस्य शब्दस्य वा सीमायां ध्वनीनां परिवर्तने शासनं कुर्वन्ति।
लेखन प्रणाली
- संस्कृतं विभिन्नेषु लिपिषु लिखितम् अस्ति।
- ब्राह्मी लिपिः दक्षिण-एशियाई-अनेकानां लिपीनां जननी अस्ति, देवनागरी अपि तत्र अन्तर्भवति।
- देवनागरी लिपिः अद्य संस्कृतभाषायाः कृते सर्वाधिकप्रयुक्ता लिपिः अस्ति।
साहित्यम्
- संस्कृतसाहित्यं विशालं धार्मिकं, दार्शनिकं, वैज्ञानिकं, साहित्यिकं च कार्यं समावेशयति।
- प्रमुखग्रन्थेषु वेदाः, उपनिषदः, पुराणानि, रामायणं, महाभारतं, विविधाः दार्शनिकग्रन्थाः च सन्ति।
- कालिदासः प्रख्यातसंस्कृतकविः नाटककारः च।
- प्राचीनभारते संस्कृतनाटकस्य विकासः अभवत्।
- संस्कृतव्याकरणं भाषाविज्ञानं च उच्चस्तरं विकसितम् आसीत्, पाणिनिः अष्टाध्यायी अस्य उदाहरणम् अस्ति।
प्रभावः
- संस्कृतस्य हिन्दी, बंगाली, मराठी, नेपाली च अनेकासु भाषासु प्रभावः अस्ति।
- अनेकेषां आंग्लभाषाशब्दानां हिन्द-यूरोपीयवंशात् संस्कृतभाषायां मूलानि सन्ति।
- संस्कृतभाषायाः अध्ययनं धार्मिकशैक्षिकसन्दर्भेषु निरन्तरं भवति।
- संस्कृतस्य अध्ययनं प्राचीनभारतीयसंस्कृतेः विचारेषु च अन्तर्दृष्टिं प्रदाति।
- संस्कृतस्य प्रभावः योग, आयुर्वेद, ज्योतिषशास्त्रं च विभिन्नेषु क्षेत्रेषु विस्तृतः अस्ति।
अन्यभाषाभिः सह सम्बन्धः
- संस्कृतस्य सम्बन्धः अन्यैः हिन्द-यूरोपीयभाषाभिः सह अस्ति।
- अस्याः ग्रीक्, लैटिन, आंग्लभाषा इत्येताभिः सह सामान्यः वंशः अस्ति।
- तुलनात्मकभाषाविज्ञानं आदिम-हिन्द-यूरोपीयभाषायाः पुनर्निर्माणे साहाय्यं करोति।
- सजातीयशब्दाः (Cognates) साझावंशाः समानानि रूपाणि अर्थाः च सन्ति।
- हिन्द-यूरोपीयभाषाणां विकासं ज्ञातुं संस्कृतं बहुमूल्यं प्रमाणं प्रददाति।
आधुनिक उपयोगः
- संस्कृतम् अद्यापि हिन्दू अनुष्ठानेषु समारोहेषु च प्रयुज्यते।
- भारतदेशे विदेशेषु च अनेकेषु विद्यालयेषु विश्वविद्यालयेषु च एषा पाठ्यते।
- संस्कृतभाषां वार्तालापभाषा रूपेण पुनर्जीवितुं प्रयासाः क्रियन्ते।
- संस्कृतभाषायां समाचारपत्राणि, पत्रिकाः, रेडियोकार्यक्रमाः च सन्ति।
- संस्कृतं कलाकारान्, लेखकान्, विचारकान् च निरन्तरं प्रेरयति।
Studying That Suits You
Use AI to generate personalized quizzes and flashcards to suit your learning preferences.
Description
संस्कृतभाषा दक्षिण एशिया की एक शास्त्रीय भाषा है। यह हिन्दू धर्म, बौद्ध धर्म और जैन धर्म की धार्मिक भाषा है। संस्कृत भारत की २२ आधिकारिक भाषाओं में से एक है।