Podcast
Questions and Answers
अपदो दूरगामी किम्?
अपदो दूरगामी किम्?
साक्षरः
कः अमुखः स्फुटवक्ता भवति?
कः अमुखः स्फुटवक्ता भवति?
यः जानाति
कस्मिन् धरायाः उपरि वसति?
कस्मिन् धरायाः उपरि वसति?
धूमः
कं न खादति न पिबति?
कं न खादति न पिबति?
कः वृक्षाग्रवासी न भवति?
कः वृक्षाग्रवासी न भवति?
किं न शूलपाणिः भवति?
किं न शूलपाणिः भवति?
कः जलं न विभ्रत्?
कः जलं न विभ्रत्?
Flashcards are hidden until you start studying