Podcast
Questions and Answers
किं रिक्तस्थानं किं पूरयति?
किं रिक्तस्थानं किं पूरयति?
- लोट् लकारः
- भू धातुः (correct)
- पुरूषः
- बहुवचनम्
किस्मित्याह 'पठथः' इति पदे पुरूषः अस्ति?
किस्मित्याह 'पठथः' इति पदे पुरूषः अस्ति?
- प्रथम पुरूषस्य (correct)
- प्रत्ययस्य
- विधिलिङ्लकारस्य
- लोट् लकारस्य
'आजीवनम्' इति पदे किमुपसर्गो अस्ति?
'आजीवनम्' इति पदे किमुपसर्गो अस्ति?
- गम्
- शतृ
- क (correct)
- गतः
'प्रतिगृहम्' इत्यत्र किम् अस्ति?
'प्रतिगृहम्' इत्यत्र किम् अस्ति?
कस्मिन् पदे अयादि सन्धिः अस्ति?
कस्मिन् पदे अयादि सन्धिः अस्ति?
किमर्थं 'पित्रादेश' इति पदे सन्धिः न भवति?
किमर्थं 'पित्रादेश' इति पदे सन्धिः न भवति?
कस्मिन् विभक्तौ 'भवत / भवन्तु' इति प्रकृतिः प्रयुक्ता?
कस्मिन् विभक्तौ 'भवत / भवन्तु' इति प्रकृतिः प्रयुक्ता?
किमर्थं 'वालक' शब्दस्य चतुर्थी विभक्तेः द्विवचनस्य रूपं अस्ति?
किमर्थं 'वालक' शब्दस्य चतुर्थी विभक्तेः द्विवचनस्य रूपं अस्ति?
'अस्मद्' शब्दस्य सप्तमी विभक्तेः बहुवचनस्य रूपं किम्?
'अस्मद्' शब्दस्य सप्तमी विभक्तेः बहुवचनस्य रूपं किम्?
'रमा' शब्दस्य पंचमी विभक्तेः बहुवचास्य रूपं किम्?
'रमा' शब्दस्य पंचमी विभक्तेः बहुवचास्य रूपं किम्?
'इदानीम् अहं संस्कृतं पठामि' इति संस्कृते किं प्रतिपादितम्?
'इदानीम् अहं संस्कृतं पठामि' इति संस्कृते किं प्रतिपादितम्?
Flashcards
किं रिक्तस्थानं किं पूरयति?
किं रिक्तस्थानं किं पूरयति?
The root 'भू' fills the blank.
पुरूषः 'पठथः' इति पदे
पुरूषः 'पठथः' इति पदे
'पठथः' is in the first person.
उपसर्गो अस्ति 'आजीवनम्' इति पदे
उपसर्गो अस्ति 'आजीवनम्' इति पदे
'आ' is the उपसर्ग in 'आजीवनम्'.
किम् अस्ति 'प्रतिगृहम्' इत्यत्र?
किम् अस्ति 'प्रतिगृहम्' इत्यत्र?
Signup and view all the flashcards
अयादि सन्धिः कस्मिन् पदे अस्ति?
अयादि सन्धिः कस्मिन् पदे अस्ति?
Signup and view all the flashcards
सन्धिः न भवति 'पित्रादेश' इति पदे किमर्थं?
सन्धिः न भवति 'पित्रादेश' इति पदे किमर्थं?
Signup and view all the flashcards
'भवत / भवन्तु' इति प्रकृतिः कस्मिन् विभक्तौ प्रयुक्ता?
'भवत / भवन्तु' इति प्रकृतिः कस्मिन् विभक्तौ प्रयुक्ता?
Signup and view all the flashcards
शब्दस्य चतुर्थी विभक्तेः द्विवचनस्य रूपं 'वालक'
शब्दस्य चतुर्थी विभक्तेः द्विवचनस्य रूपं 'वालक'
Signup and view all the flashcards
'अस्मद्' शब्दस्य सप्तमी विभक्तेः बहुवचनस्य रूपं किम्?
'अस्मद्' शब्दस्य सप्तमी विभक्तेः बहुवचनस्य रूपं किम्?
Signup and view all the flashcards
'रमा' शब्दस्य पंचमी विभक्तेः बहुवचास्य रूपं किम्?
'रमा' शब्दस्य पंचमी विभक्तेः बहुवचास्य रूपं किम्?
Signup and view all the flashcards
'इदानीम् अहं संस्कृतं पठामि' इति संस्कृते किं प्रतिपादितम्?
'इदानीम् अहं संस्कृतं पठामि' इति संस्कृते किं प्रतिपादितम्?
Signup and view all the flashcards
Study Notes
रिक्तस्थानं पूरणम्
- रिक्तस्थानं पठथः पुरूषेण पूर्यते
उपसर्गविषये
- आजीवनम् इति पदे उपसर्गो 'आ' अस्ति
- प्रतिगृहम् इत्यत्र प्रति इति उपसर्गो अस्ति
सन्धिविषये
- अयादि सन्धिः कस्मिन् पदे अस्ति तत्र 'पठथः' इति पदे अस्ति
- पित्रादेश इति पदे सन्धिः न भवति क्यन्यासत्त्वात्
विभक्तिविषये
- भवत / भवन्तु इति प्रकृतिः कस्मिन् विभक्तौ प्रयुक्ता तत्र प्रथमायाम्
- वालक शब्दस्य चतुर्थी विभक्तेः द्विवचनस्य रूपं अस्ति वलाकौ
- अस्मद् शब्दस्य सप्तमी विभक्तेः बहुवचनस्य रूपं अस्ति ас्माभिः
- रमा शब्दस्य पंचमी विभक्तेः बहुवचास्य रूपं अस्ति रमाभ्याम्
संस्कृतविषये
- इदानीम् अहं संस्कृतं पठामि इति संस्कृते संस्कृतभाषायाम् पठनम् प्रतिपादितम्
Studying That Suits You
Use AI to generate personalized quizzes and flashcards to suit your learning preferences.