Sanskrit Grammar Quiz

BreathtakingAutoharp avatar
BreathtakingAutoharp
·
·
Download

Start Quiz

Study Flashcards

11 Questions

किं रिक्तस्थानं किं पूरयति?

भू धातुः

किस्मित्याह 'पठथः' इति पदे पुरूषः अस्ति?

प्रथम पुरूषस्य

'आजीवनम्' इति पदे किमुपसर्गो अस्ति?

'प्रतिगृहम्' इत्यत्र किम् अस्ति?

समासः

कस्मिन् पदे अयादि सन्धिः अस्ति?

आत्मनि

किमर्थं 'पित्रादेश' इति पदे सन्धिः न भवति?

रूपं भवति

कस्मिन् विभक्तौ 'भवत / भवन्तु' इति प्रकृतिः प्रयुक्ता?

लिट्-लकारे

किमर्थं 'वालक' शब्दस्य चतुर्थी विभक्तेः द्विवचनस्य रूपं अस्ति?

बाल्कयोः

'अस्मद्' शब्दस्य सप्तमी विभक्तेः बहुवचनस्य रूपं किम्?

अस्मासु

'रमा' शब्दस्य पंचमी विभक्तेः बहुवचास्य रूपं किम्?

रमाभिः

'इदानीम् अहं संस्कृतं पठामि' इति संस्कृते किं प्रतिपादितम्?

पठामि

Study Notes

रिक्तस्थानं पूरणम्

  • रिक्तस्थानं पठथः पुरूषेण पूर्यते

उपसर्गविषये

  • आजीवनम् इति पदे उपसर्गो 'आ' अस्ति
  • प्रतिगृहम् इत्यत्र प्रति इति उपसर्गो अस्ति

सन्धिविषये

  • अयादि सन्धिः कस्मिन् पदे अस्ति तत्र 'पठथः' इति पदे अस्ति
  • पित्रादेश इति पदे सन्धिः न भवति क्यन्यासत्त्वात्

विभक्तिविषये

  • भवत / भवन्तु इति प्रकृतिः कस्मिन् विभक्तौ प्रयुक्ता तत्र प्रथमायाम्
  • वालक शब्दस्य चतुर्थी विभक्तेः द्विवचनस्य रूपं अस्ति वलाकौ
  • अस्मद् शब्दस्य सप्तमी विभक्तेः बहुवचनस्य रूपं अस्ति ас्माभिः
  • रमा शब्दस्य पंचमी विभक्तेः बहुवचास्य रूपं अस्ति रमाभ्याम्

संस्कृतविषये

  • इदानीम् अहं संस्कृतं पठामि इति संस्कृते संस्कृतभाषायाम् पठनम् प्रतिपादितम्

Test your knowledge of Sanskrit grammar with questions on verb conjugation, word formation, samasas (compounds), and more. This quiz covers various aspects of Sanskrit language rules and structures.

Make Your Own Quizzes and Flashcards

Convert your notes into interactive study material.

Get started for free

More Quizzes Like This

Use Quizgecko on...
Browser
Browser