सांख्यकारिका: मूलतत्त्वानि

Choose a study mode

Play Quiz
Study Flashcards
Spaced Repetition
Chat to Lesson

Podcast

Play an AI-generated podcast conversation about this lesson
Download our mobile app to listen on the go
Get App

Questions and Answers

सत्कार्यवादस्य अनुसारं कार्यस्य कारणे विद्यमानता कीदृशी?

  • कार्यं कारणे सर्वथा नवीनं उत्पद्यते
  • कार्यं कारणे अत्यन्तं भिन्नं भवति
  • कार्यं कारणे अभिव्यक्तरूपेण विद्यते
  • कार्यं कारणे अव्यक्तरूपेण विद्यते (correct)

पुरुषस्य लक्षणं सांख्यकारिकायां कीदृशं वर्णितम्?

  • सः निष्क्रियः, अपरिणामी च (correct)
  • सः सक्रियः, परिणामी च
  • सः निष्क्रियः, परिणामी च
  • सः सक्रियः, अपरिणामी च

प्रकृतेः प्रथमः विकारः कः?

  • अहङ्कारः
  • बुद्धिः (महत्) (correct)
  • पञ्चतन्मात्राणि
  • मनः

सांख्यदर्शने कैवल्यस्य प्राप्तिः कथं भवति?

<p>तत्त्वज्ञानेन (A)</p> Signup and view all the answers

त्रयो गुणाः कस्य भागः सन्ति?

<p>प्रकृतेः (A)</p> Signup and view all the answers

अहङ्कारात् उत्पन्नानि तत्त्वानि के सन्ति?

<p>एकादशेन्द्रियाणि, पञ्चतन्मात्राणि च (B)</p> Signup and view all the answers

पुरुषस्य अस्तित्वं साधयितुं सांख्यकारिकायां कति प्रमाणानि उल्लिखितानि?

<p>त्रीणि (B)</p> Signup and view all the answers

प्रकृतिः कस्मात् कारणात् सृष्टौ प्रवर्तते?

<p>पुरुषस्य मोक्षाय (B)</p> Signup and view all the answers

सांख्यमते बुद्धिः (intellect) किम् कार्यं करोति?

<p>पुरुषस्य ज्ञानाय माध्यमं भवति (C)</p> Signup and view all the answers

निम्नलिखितेषु त्रिगुणानां स्वरूपं किम्?

<p>सत्त्व, रजस्, तमस् (B)</p> Signup and view all the answers

Flashcards

पुरुषस्य प्रकृतिश्च

पुरुषः निष्क्रियः, प्रकृतिः सक्रियः।

महत् तत्त्वम्

प्रकृतेः प्रथमं तत्त्वं, बुद्धेः आदिः।

अहंकारस्य कार्यम्

अहंकारः अस्मिता च।

एकादश इन्द्रियाणि

पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनश्च।

Signup and view all the flashcards

तन्मात्राणि

पञ्च तन्मात्राणि, स्थूलभूतानाम् सूक्ष्मरूपम्।

Signup and view all the flashcards

पञ्च महाभूतानि

पृथ्वी, जलम्, तेजः, वायुः, आकाशश्च।

Signup and view all the flashcards

त्रिगुणाः

सत्त्वं, रजः, तमश्च प्रकृतेः गुणाः।

Signup and view all the flashcards

प्रकृतिः

त्रिगुणानां साम्यावस्था।

Signup and view all the flashcards

मोक्षः

पुरुषस्य कैवल्यम्, प्रकृतेः लयश्च।

Signup and view all the flashcards

दुःखत्रयस्य कारणम्

दुःखत्रयम् - आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकम्।

Signup and view all the flashcards

More Like This

Sankhya and Vaisheshika Psychology
5 questions
Parmanu Sankhiya
4 questions

Parmanu Sankhiya

AttentiveWendigo avatar
AttentiveWendigo
Use Quizgecko on...
Browser
Browser