रामायणस्य सारम्
10 Questions
1 Views

Choose a study mode

Play Quiz
Study Flashcards
Spaced Repetition
Chat to Lesson

Podcast

Play an AI-generated podcast conversation about this lesson

Questions and Answers

श्रीरामस्य पितृः कः आसीत्?

  • विश्वामित्रः
  • भरतः
  • राघवः
  • दशरथः (correct)

रामः कस्य पुत्रः आसीत्?

  • कौशल्याः (correct)
  • कैकेयीः
  • दशरथस्य
  • सुमित्रायाः

रामलक्ष्मणः विश्वामित्रस्य आश्रमम् किन्तु कस्य रक्षायै गत्वा गेहेषु आगतवन्तौ?

  • यज्ञस्य (correct)
  • संपर्कस्य
  • समाजस्य
  • कौशल्यम्

सीतायाः स्वयंवरस्य आयोजकः कः आसीत्?

<p>जनकः (C)</p> Signup and view all the answers

श्रीरामः वनम् किन्तु कस्य आज्ञया त्यक्त्वा अगच्छत्?

<p>दशरथस्य (C)</p> Signup and view all the answers

रामः चतुर्दशवर्षाणि वने किम् अकरोत्?

<p>ध्यानम् (B)</p> Signup and view all the answers

हरितलवासिना सीतेन सह रामः कस्य सखी आसीत्?

<p>लक्ष्मणस्य (A)</p> Signup and view all the answers

रावणस्य निवासः क在哪?

<p>लङ्का (A)</p> Signup and view all the answers

हनुमानः सीतान्वेषणाय किम् अकरोत्?

<p>सागरपारं गत्वा (A)</p> Signup and view all the answers

रामस्य राज्ये जनसुखिनः कस्य फलम् अस्ति?

<p>सुखं (B)</p> Signup and view all the answers

Study Notes

रामायणस्य सारम्

  • महर्षिः वाल्मीकीः रामायणं व्यरचयत्, यत् श्रीरामस्य पूर्णजीवनचरितं वर्त्तते।
  • अयोध्या नगरी उत्तरप्रदेशे स्थितम्, यत्र रघुकुलोत्पन्नः राजा दशरथः राज्यं अकरोत्।
  • दशरथस्य तिस्रः भार्याः आसीत् - कौशल्या, सुमित्रा, कैकेयी च।
  • चत्वारः पुत्राः - रामः, लक्ष्मणः, भरतः, शत्रुघ्नः च, सर्वे च बाल्ये एव विद्यायां निपुणाः अभवन्।

विश्वामित्रः और यज्ञस्य रक्षायाः कथा

  • ऋषिः विश्वामित्रः यज्ञस्य रक्षायै राम-लक्ष्मणौ स्वकीयम् आश्रमम् अनयत्।
  • तत्र तौ धनुर्विद्याम् अशिक्षयत्, राक्षसान् हत्वा यज्ञं अरक्षताम्।

सीता-राम विवाहः

  • मिथिलायां सीतायाः स्वयंवरः आसीत्, यत्र रामः जनकसभायां शिवधनुः अत्रोटयत्।
  • जनकसुतायाः सीतायाः विवाहः रामेण सह अभवत्।

श्रीरामस्य वनवासः

  • श्रीरामः दशरथस्य आज्ञया राज्यं त्यक्त्वा वनम् अगच्छत्, पत्नी सीता अनुजः लक्ष्मणः च तेन सह अगच्छताम्।
  • श्रीरामस्य वियोगेन दशरथः स्वर्गम् अगच्छत्।
  • तर्हि भरतः श्रीरामस्य पादुकां सिंहासने संस्थाप्य अयोध्यायाः राज्यप्रबन्धम् अकरोत्।

सीतान्वेषणम्

  • रामः , सीता, लक्ष्मणेन च सह चतुर्दशवर्षाणि वने अवसत्, यत्र राक्षसराजः रावणः सीतां कपटेन अहरत्।
  • सीतान्वेषणाय रामलक्ष्मणौ वने अभ्रमताम्। तौ किष्किन्धाम् अगच्छताम्, राजा सुग्रीवः तयोः मित्रम् अभवत्।

रावणस्य वधः

  • वायुपुत्रः हनुमान् सागरपारं गत्वा लङ्कायां सीतां अपश्यत्।
  • वानराः सागरे सेतुनिर्माणम् अकुर्वन्।
  • रामस्य वानरसेना राक्षससेनया सह युद्धम् अकरोत्, रामेण राक्षसराजः रावणः युद्धे हतः।

अयोध्याम् प्रत्यागमनम्

  • रामः, सीता, लक्ष्मणः च पुष्पकविमानेन अयोध्यां प्रत्यागच्छन्।
  • तत्र रामः न्यायेन प्रजापालनम् अकरोत्, तस्य राज्ये सर्वे सुखिनः अभवन्।

Studying That Suits You

Use AI to generate personalized quizzes and flashcards to suit your learning preferences.

Quiz Team

Description

रामायणस्य महत्त्वपूर्णं भागं वर्धयन्ति। अस्मिन् प्रश्नावली वरैमिहासे रामराजत्वम्, घरेलणिर्वाणस्य कृते आदि विषयानां विवेचनं अस्ति। श्रीरामस्य जीवनं, यज्ञस्य रक्षायाः कथा च समाहिताः।

More Like This

The Ramayana
5 questions

The Ramayana

ExcellentBowenite6226 avatar
ExcellentBowenite6226
Journey through Ramayana
5 questions
Ramayana Chapter Summaries Flashcards
14 questions
Use Quizgecko on...
Browser
Browser