Podcast
Questions and Answers
श्रीरामस्य पितृः कः आसीत्?
श्रीरामस्य पितृः कः आसीत्?
- विश्वामित्रः
- भरतः
- राघवः
- दशरथः (correct)
रामः कस्य पुत्रः आसीत्?
रामः कस्य पुत्रः आसीत्?
- कौशल्याः (correct)
- कैकेयीः
- दशरथस्य
- सुमित्रायाः
रामलक्ष्मणः विश्वामित्रस्य आश्रमम् किन्तु कस्य रक्षायै गत्वा गेहेषु आगतवन्तौ?
रामलक्ष्मणः विश्वामित्रस्य आश्रमम् किन्तु कस्य रक्षायै गत्वा गेहेषु आगतवन्तौ?
- यज्ञस्य (correct)
- संपर्कस्य
- समाजस्य
- कौशल्यम्
सीतायाः स्वयंवरस्य आयोजकः कः आसीत्?
सीतायाः स्वयंवरस्य आयोजकः कः आसीत्?
श्रीरामः वनम् किन्तु कस्य आज्ञया त्यक्त्वा अगच्छत्?
श्रीरामः वनम् किन्तु कस्य आज्ञया त्यक्त्वा अगच्छत्?
रामः चतुर्दशवर्षाणि वने किम् अकरोत्?
रामः चतुर्दशवर्षाणि वने किम् अकरोत्?
हरितलवासिना सीतेन सह रामः कस्य सखी आसीत्?
हरितलवासिना सीतेन सह रामः कस्य सखी आसीत्?
रावणस्य निवासः क在哪?
रावणस्य निवासः क在哪?
हनुमानः सीतान्वेषणाय किम् अकरोत्?
हनुमानः सीतान्वेषणाय किम् अकरोत्?
रामस्य राज्ये जनसुखिनः कस्य फलम् अस्ति?
रामस्य राज्ये जनसुखिनः कस्य फलम् अस्ति?
Study Notes
रामायणस्य सारम्
- महर्षिः वाल्मीकीः रामायणं व्यरचयत्, यत् श्रीरामस्य पूर्णजीवनचरितं वर्त्तते।
- अयोध्या नगरी उत्तरप्रदेशे स्थितम्, यत्र रघुकुलोत्पन्नः राजा दशरथः राज्यं अकरोत्।
- दशरथस्य तिस्रः भार्याः आसीत् - कौशल्या, सुमित्रा, कैकेयी च।
- चत्वारः पुत्राः - रामः, लक्ष्मणः, भरतः, शत्रुघ्नः च, सर्वे च बाल्ये एव विद्यायां निपुणाः अभवन्।
विश्वामित्रः और यज्ञस्य रक्षायाः कथा
- ऋषिः विश्वामित्रः यज्ञस्य रक्षायै राम-लक्ष्मणौ स्वकीयम् आश्रमम् अनयत्।
- तत्र तौ धनुर्विद्याम् अशिक्षयत्, राक्षसान् हत्वा यज्ञं अरक्षताम्।
सीता-राम विवाहः
- मिथिलायां सीतायाः स्वयंवरः आसीत्, यत्र रामः जनकसभायां शिवधनुः अत्रोटयत्।
- जनकसुतायाः सीतायाः विवाहः रामेण सह अभवत्।
श्रीरामस्य वनवासः
- श्रीरामः दशरथस्य आज्ञया राज्यं त्यक्त्वा वनम् अगच्छत्, पत्नी सीता अनुजः लक्ष्मणः च तेन सह अगच्छताम्।
- श्रीरामस्य वियोगेन दशरथः स्वर्गम् अगच्छत्।
- तर्हि भरतः श्रीरामस्य पादुकां सिंहासने संस्थाप्य अयोध्यायाः राज्यप्रबन्धम् अकरोत्।
सीतान्वेषणम्
- रामः , सीता, लक्ष्मणेन च सह चतुर्दशवर्षाणि वने अवसत्, यत्र राक्षसराजः रावणः सीतां कपटेन अहरत्।
- सीतान्वेषणाय रामलक्ष्मणौ वने अभ्रमताम्। तौ किष्किन्धाम् अगच्छताम्, राजा सुग्रीवः तयोः मित्रम् अभवत्।
रावणस्य वधः
- वायुपुत्रः हनुमान् सागरपारं गत्वा लङ्कायां सीतां अपश्यत्।
- वानराः सागरे सेतुनिर्माणम् अकुर्वन्।
- रामस्य वानरसेना राक्षससेनया सह युद्धम् अकरोत्, रामेण राक्षसराजः रावणः युद्धे हतः।
अयोध्याम् प्रत्यागमनम्
- रामः, सीता, लक्ष्मणः च पुष्पकविमानेन अयोध्यां प्रत्यागच्छन्।
- तत्र रामः न्यायेन प्रजापालनम् अकरोत्, तस्य राज्ये सर्वे सुखिनः अभवन्।
Studying That Suits You
Use AI to generate personalized quizzes and flashcards to suit your learning preferences.
Description
रामायणस्य महत्त्वपूर्णं भागं वर्धयन्ति। अस्मिन् प्रश्नावली वरैमिहासे रामराजत्वम्, घरेलणिर्वाणस्य कृते आदि विषयानां विवेचनं अस्ति। श्रीरामस्य जीवनं, यज्ञस्य रक्षायाः कथा च समाहिताः।