Podcast
Questions and Answers
कः नृपः दशरथस्य पुत्रः अस्ति?
कः नृपः दशरथस्य पुत्रः अस्ति?
- सुग्रीवः
- रामः (correct)
- सीता
- हनुमान्
सीता जनकस्य पुत्री अस्ति।
सीता जनकस्य पुत्री अस्ति।
True (A)
कः रामस्य भ्राता अस्ति?
कः रामस्य भ्राता अस्ति?
लक्ष्मणः
श्रीरामः __________ राज्यं त्यक्त्वा वनम् अगच्छत्।
श्रीरामः __________ राज्यं त्यक्त्वा वनम् अगच्छत्।
सामग्रीं मेलयतु:
सामग्रीं मेलयतु:
कस्य आश्रमं रामः गतोऽस्ति?
कस्य आश्रमं रामः गतोऽस्ति?
रामः चतुर्दशवर्षाणि वनम् अवसत्।
रामः चतुर्दशवर्षाणि वनम् अवसत्।
कः राक्षसराजः अस्ति?
कः राक्षसराजः अस्ति?
हनुमानः __________ पारं गत्वा सीतां अपश्यत्।
हनुमानः __________ पारं गत्वा सीतां अपश्यत्।
रामस्य विवाहः कस्य सह अभवत्?
रामस्य विवाहः कस्य सह अभवत्?
Study Notes
मर्यादापुरुषोत्तमः श्रीरामः
- महर्षिः वाल्मीकिः रामायणं व्यरचयत्, यत्र भगवतः श्रीरामस्य जीवनचरितं प्रदर्शनीयम् अस्ति।
- अयोध्या नगरी उत्तरप्रदेशे स्थितम्, तत्र रघुकुलोत्पन्नः राजा दशरथः आसीत्।
- दशरथस्य चत्वारः पुत्राः - रामः, लक्ष्मणः, भरतः, शत्रुघ्नः च, सर्वे भ्रातरः विद्यायां निपुणाः अभवन्।
ऋषिः विश्वामित्रः
- ऋषिः विश्वामित्रः राम-लक्ष्मणौ स्वकीयम् आश्रमम् आनयत् यज्ञस्य रक्षायै।
- तत्र तौ धनुर्विद्याम् अद्यतनम् शिक्षयत्, राक्षसानां हत्वा यज्ञं अरक्षकम्।
सीतायाः स्वयंवरः
- मिथिलायां सीतायाः स्वयंवरः जातः, रामः जनकसभायां शिवधनुः अत्रोटयत्।
- सीता रामेण सह विवाहं कृतवत्।
वनवासः
- दशरथस्य आज्ञया रामः राज्यं त्यक्त्वा वनं गतः, तेन सह सीता च लक्ष्मणः च गतवन्तौ।
- श्रीरामस्य वियोगेन दशरथः स्वर्गं गतः, भरतः रामस्य पादुकां सिंहासने संस्थाप्य अयोध्यायाः राज्यम् अकरोत्।
राक्षसराजः रावणः
- रामः च सीता च लक्ष्मणः च चतुर्दशवर्षाणि वनात् अतीतानि, तत्र रावणः सीतां कपटेन आहृतवान्।
सीतान्वेषणम्
- सीतान्वेषणाय रामलक्ष्मणौ वने भ्रमताम्, किष्किन्धां गत्वा राजा सुग्रीवः मित्रः अभवत्।
- हनुमानः सागरपारं गत्वा लङ्कायां सीताम् अपश्यत्, तदा वानराः सेतुनिर्माणम् अकुर्वन्।
युद्धम्
- रामस्य वानरसेना राक्षससेनया सह युद्धं कृतम्, रामेण राक्षसराजः रावणः हतः।
पुनरागमनम्
- रामः, सीता, लक्ष्मणः च पुष्पकविमानेन अयोध्यां प्रतीगच्छन्।
- रामः न्यायेन प्रजापालनं कृतम्, तस्य राज्ये सर्वे सुखिनः अभवन्।
Studying That Suits You
Use AI to generate personalized quizzes and flashcards to suit your learning preferences.
Description
रामायणस्य प्रथमः पाठः जीवने श्रीरामस्य चरितं विषये अस्ति। अत्र वाल्मीकिः ऋषिः रामस्य जीवनस्य विशेषताः च वर्णयति। अयोध्यां राज्ञः दशरथस्य पुत्रः रामः इत्यस्मिन् पाठे प्रमुखः पात्रः अस्ति।