Podcast
Questions and Answers
त्रीणि मूढैः कुत्र रत्नसंज्ञा विधीयते?
त्रीणि मूढैः कुत्र रत्नसंज्ञा विधीयते?
- सद्धि:
- पाषाणखण्डेषु (correct)
- पृथिव्याम्
- सत्येन
पाषाणखण्डेषु पृथिवी केन धार्यते?
पाषाणखण्डेषु पृथिवी केन धार्यते?
- क्षमा
- सद्धि:
- सत्येन (correct)
- सङ्गतिं
पृथिव्यां कति रत्नानि?
पृथिव्यां कति रत्नानि?
- एक
- द्वे
- चत्वारि
- त्रीणि (correct)
Flashcards are hidden until you start studying
Study Notes
रत्नसंज्ञा विधी
- त्रीणि मूढैः कुत्र रत्नसंज्ञा विधीयते - रत्नसंज्ञा विधी त्रिधा मूढैः क्रियते
पृथिवी धारणा
- पाषाणखण्डेषु पृथिवी केन धार्यते - पाषाणखण्डैः पृथिवी धार्यते
रत्नानि पृथिव्याम
- पृथिव्यां कति रत्नानि - पृथिव्यां अनेकानि रत्नानि सन्ति
Studying That Suits You
Use AI to generate personalized quizzes and flashcards to suit your learning preferences.