Podcast
Questions and Answers
कः प्रत्ययः 'हिमकरस्य शीतल + त्व' इत्यत्र प्रयुक्तः?
कः प्रत्ययः 'हिमकरस्य शीतल + त्व' इत्यत्र प्रयुक्तः?
- मतुप्
- त्व (correct)
- तल्
- टाप्
सा तपस्विनी स्वापत्यं निर्भर्त्सयति' अस्मिन् वाक्ये 'तपस्विनी' इति पदस्य कृते कः प्रत्ययः उपयुज्यते?
सा तपस्विनी स्वापत्यं निर्भर्त्सयति' अस्मिन् वाक्ये 'तपस्विनी' इति पदस्य कृते कः प्रत्ययः उपयुज्यते?
- तल्
- मतुप्
- टप्
- ङीप् (correct)
'युद्धे बल + मतुप् जनः विजयं लभते' इत्यत्र 'मतुप्' प्रत्ययेन सह युक्तं पदं किम्?
'युद्धे बल + मतुप् जनः विजयं लभते' इत्यत्र 'मतुप्' प्रत्ययेन सह युक्तं पदं किम्?
- बलवान् (correct)
- बलतुल्य
- बलमती
- बलवती
हरिततरूणां ललितलतानां माला रमणीया' इति वाक्ये 'रमणीया' इत्यस्य पदस्य निर्माणे कः प्रत्ययः उपयुज्यते?
हरिततरूणां ललितलतानां माला रमणीया' इति वाक्ये 'रमणीया' इत्यस्य पदस्य निर्माणे कः प्रत्ययः उपयुज्यते?
'अद्य मम वर्ष + ठक् परीक्षा अस्ति' अस्मिन् वाक्ये 'ठक्' प्रत्ययस्य योगेन निर्मितं पदं किम्?
'अद्य मम वर्ष + ठक् परीक्षा अस्ति' अस्मिन् वाक्ये 'ठक्' प्रत्ययस्य योगेन निर्मितं पदं किम्?
'विद्वान् एव चक्षुष्मान् प्रकीर्तितः।' अत्र 'चक्षुष्मान्' इति पदस्य निर्माणे कः प्रत्ययः उपयुज्यते?
'विद्वान् एव चक्षुष्मान् प्रकीर्तितः।' अत्र 'चक्षुष्मान्' इति पदस्य निर्माणे कः प्रत्ययः उपयुज्यते?
'मम नृत्यं प्रकृतेः आराधन + टाप्' इत्यत्र 'टाप्' प्रत्ययेन सह युक्तं पदं किम्?
'मम नृत्यं प्रकृतेः आराधन + टाप्' इत्यत्र 'टाप्' प्रत्ययेन सह युक्तं पदं किम्?
'चित्ते अवक्रता भवेत्।' अत्र 'अवक्रता' इति पदे कः प्रत्ययः?
'चित्ते अवक्रता भवेत्।' अत्र 'अवक्रता' इति पदे कः प्रत्ययः?
'इयं काचित् व्याघ्रमारी इति।' अत्र 'व्याघ्रमारी' इति पदे कः प्रत्ययः?
'इयं काचित् व्याघ्रमारी इति।' अत्र 'व्याघ्रमारी' इति पदे कः प्रत्ययः?
'वेदानां महत् + त्व को न जानाति' अस्मिन् वाक्ये 'महत्त्व' इति पदस्य कृते कः प्रत्ययः प्रयोजनीयः?
'वेदानां महत् + त्व को न जानाति' अस्मिन् वाक्ये 'महत्त्व' इति पदस्य कृते कः प्रत्ययः प्रयोजनीयः?
'देहल्याम् अनेकानि ऐतिहासिकानि स्थलानि सन्ति।' अत्र 'ऐतिहासिकानि' इति पदे कः प्रत्ययः?
'देहल्याम् अनेकानि ऐतिहासिकानि स्थलानि सन्ति।' अत्र 'ऐतिहासिकानि' इति पदे कः प्रत्ययः?
'अधुना रमणीय+टाप हि सृष्टिः एषा' इत्यत्र ‘टाप्’ प्रत्ययेन सह युक्तं पदं किम् ?
'अधुना रमणीय+टाप हि सृष्टिः एषा' इत्यत्र ‘टाप्’ प्रत्ययेन सह युक्तं पदं किम् ?
'बलवन्तः जनाः बलहीनान् जनान् सदा रक्षन्ति।' अत्र 'बलवन्तः' इति पदे कः प्रत्ययः?
'बलवन्तः जनाः बलहीनान् जनान् सदा रक्षन्ति।' अत्र 'बलवन्तः' इति पदे कः प्रत्ययः?
'केचन पञ्चत्वं गताः।' अत्र 'पञ्चत्वं' इति पदे कः प्रत्ययः?
'केचन पञ्चत्वं गताः।' अत्र 'पञ्चत्वं' इति पदे कः प्रत्ययः?
'विद्वांसः एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।' अस्मिन् वाक्ये 'चक्षुष्मन्तः' इति पदस्य निर्माणे कः प्रत्ययः उपयुज्यते?
'विद्वांसः एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।' अस्मिन् वाक्ये 'चक्षुष्मन्तः' इति पदस्य निर्माणे कः प्रत्ययः उपयुज्यते?
'व्यवहारे सदा सरलता भवेत्।' अत्र 'सरलता' इति पदे कः प्रत्ययः?
'व्यवहारे सदा सरलता भवेत्।' अत्र 'सरलता' इति पदे कः प्रत्ययः?
'अन्योऽपि बुद्धिमान लोके मुच्यते?' अत्र 'बुद्धिमान्' इति पदे कः प्रत्ययः?
'अन्योऽपि बुद्धिमान लोके मुच्यते?' अत्र 'बुद्धिमान्' इति पदे कः प्रत्ययः?
'पुत्रस्य अभ्यधिका कृपा।' अत्र ‘अभ्यधिका’ इति पदे कः प्रत्ययः ?
'पुत्रस्य अभ्यधिका कृपा।' अत्र ‘अभ्यधिका’ इति पदे कः प्रत्ययः ?
'त्वं मीनान् छलेन अधिगृह्य क्रूर + तल भक्षयसि।' अस्मिन् वाक्ये ‘क्रूरतया’ इति पदस्य कृते कः प्रत्ययः उपयुक्तः अस्ति?
'त्वं मीनान् छलेन अधिगृह्य क्रूर + तल भक्षयसि।' अस्मिन् वाक्ये ‘क्रूरतया’ इति पदस्य कृते कः प्रत्ययः उपयुक्तः अस्ति?
तदेवाहुः महात्मानः सम + त्व इति तथ्यतः ।
तदेवाहुः महात्मानः सम + त्व इति तथ्यतः ।
Flashcards
शीतल + त्व
शीतल + त्व
लोके प्रसिद्धम् अस्ति।
तपस्विन् + ङीप्
तपस्विन् + ङीप्
मत्कृतेनापराधेन स्वापत्यम् निर्भर्त्सयति ।
बल + मतुप्
बल + मतुप्
जनः एव विजयं लभते ।
रमणीय + आ
रमणीय + आ
Signup and view all the flashcards
वर्ष + ठक्
वर्ष + ठक्
Signup and view all the flashcards
चक्षुष् + मतुप्
चक्षुष् + मतुप्
Signup and view all the flashcards
आराधन + टाप्
आराधन + टाप्
Signup and view all the flashcards
अवक्र + टाप्
अवक्र + टाप्
Signup and view all the flashcards
व्याघ्रमार + ङीप्
व्याघ्रमार + ङीप्
Signup and view all the flashcards
महत् + त्व
महत् + त्व
Signup and view all the flashcards
इतिहास + ठक्
इतिहास + ठक्
Signup and view all the flashcards
रमणीय+टाप
रमणीय+टाप
Signup and view all the flashcards
बल + मतुप
बल + मतुप
Signup and view all the flashcards
पञ्च+त्व
पञ्च+त्व
Signup and view all the flashcards
चक्षुस् + मतुप्
चक्षुस् + मतुप्
Signup and view all the flashcards
सरल+तल्
सरल+तल्
Signup and view all the flashcards
बुद्धि + मतुप्
बुद्धि + मतुप्
Signup and view all the flashcards
अभ्यधिक + टाप्
अभ्यधिक + टाप्
Signup and view all the flashcards
क्रूर + तल
क्रूर + तल
Signup and view all the flashcards
सम + त्व
सम + त्व
Signup and view all the flashcards
Study Notes
प्रत्ययः
- हिमकरस्य शीतलता लोके प्रसिद्धा ।
- तपस्विनी स्वापत्यम् निर्भर्त्सयति ।
- युद्धे बलवान् जनः एव विजयं लभते ।
- हरिततरूणां ललितलतानां माला रमणीया ।
- अद्य मम वार्षिकः परीक्षा अस्ति ।
- विद्वान् एव चक्षुष्मान् प्रकीर्तितः ।
- मम नृत्यं प्रकृतेः आराधना ।
- चित्ते अवक्रता भवेत् ।
- इयं काचित् व्याघ्रमारी इति ।
- वेदानां महत्त्वम् को न जानाति ।
- देहल्याम् अनेकानि ऐतिहासिकानि स्थलानि सन्ति।
- अधुना रमणीया हि सृष्टिः एषा।
- बलवन्तः जनाः बलहीनान् जनान् सदा रक्षन्ति ।
- केचन पञ्चत्वं गताः ।
- विद्वांसः एव लोकेऽस्मिन् चक्षुष्मान् प्रकीर्तिताः ।
- व्यवहारे सदा सरलता भवेत् ।
- अन्योऽपि बुद्धिमान लोके मुच्यते ?
- पुत्रस्य अभ्यधिका कृपा।
- त्वं मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि ।
- तदेवाहुः महात्मानः समत्वम् इति तथ्यतः ।
- सा तपस्विनी स्वापत्यम् एवम् निर्भर्त्सयति ।
- सा निजबुद्ध्या व्याघ्रस्य भयात् विमुक्ता ।
- सामाजिक कार्यं सर्वे कुर्वन्तु ।
- बुद्धिमती ङीप् पुत्रद्वयोपेता पितुः गृहं प्रति चलिता ।
- विपुला च अत्र वनसम्पदा।
- विद्वांस एव चक्षुष्मन्तः प्रकीर्तिताः ।
- ईटा हि यस्यास्ति पुरी प्रधाना।
- अस्मिन् अवसरे सामाजिकम् कार्यं क्रियते ।
- अवक्रता यथा चित्ते तथा वाचि भवेत् ।
- मतिमन्तः जनाः कार्येषु सफलाः भवन्ति ।
- बलवन्तः जनाः बलहीनान् जनान् सदा रक्षन्ति ।
- विपुलाः च अत्र वनसम्पदा।
Studying That Suits You
Use AI to generate personalized quizzes and flashcards to suit your learning preferences.