प्रत्ययाः

Choose a study mode

Play Quiz
Study Flashcards
Spaced Repetition
Chat to Lesson

Podcast

Play an AI-generated podcast conversation about this lesson
Download our mobile app to listen on the go
Get App

Questions and Answers

कः प्रत्ययः 'हिमकरस्य शीतल + त्व' इत्यत्र प्रयुक्तः?

  • मतुप्
  • त्व (correct)
  • तल्
  • टाप्

सा तपस्विनी स्वापत्यं निर्भर्त्सयति' अस्मिन् वाक्ये 'तपस्विनी' इति पदस्य कृते कः प्रत्ययः उपयुज्यते?

  • तल्
  • मतुप्
  • टप्
  • ङीप् (correct)

'युद्धे बल + मतुप् जनः विजयं लभते' इत्यत्र 'मतुप्' प्रत्ययेन सह युक्तं पदं किम्?

  • बलवान् (correct)
  • बलतुल्य
  • बलमती
  • बलवती

हरिततरूणां ललितलतानां माला रमणीया' इति वाक्ये 'रमणीया' इत्यस्य पदस्य निर्माणे कः प्रत्ययः उपयुज्यते?

<p>टाप् (C)</p> Signup and view all the answers

'अद्य मम वर्ष + ठक् परीक्षा अस्ति' अस्मिन् वाक्ये 'ठक्' प्रत्ययस्य योगेन निर्मितं पदं किम्?

<p>वार्षिकी (A)</p> Signup and view all the answers

'विद्वान् एव चक्षुष्मान् प्रकीर्तितः।' अत्र 'चक्षुष्मान्' इति पदस्य निर्माणे कः प्रत्ययः उपयुज्यते?

<p>मतुप् (A)</p> Signup and view all the answers

'मम नृत्यं प्रकृतेः आराधन + टाप्' इत्यत्र 'टाप्' प्रत्ययेन सह युक्तं पदं किम्?

<p>आराधना (C)</p> Signup and view all the answers

'चित्ते अवक्रता भवेत्।' अत्र 'अवक्रता' इति पदे कः प्रत्ययः?

<p>तल् (A)</p> Signup and view all the answers

'इयं काचित् व्याघ्रमारी इति।' अत्र 'व्याघ्रमारी' इति पदे कः प्रत्ययः?

<p>ङीप् (B)</p> Signup and view all the answers

'वेदानां महत् + त्व को न जानाति' अस्मिन् वाक्ये 'महत्त्व' इति पदस्य कृते कः प्रत्ययः प्रयोजनीयः?

<p>महत्त्वम् (C)</p> Signup and view all the answers

'देहल्याम् अनेकानि ऐतिहासिकानि स्थलानि सन्ति।' अत्र 'ऐतिहासिकानि' इति पदे कः प्रत्ययः?

<p>ठक् (C)</p> Signup and view all the answers

'अधुना रमणीय+टाप हि सृष्टिः एषा' इत्यत्र ‘टाप्’ प्रत्ययेन सह युक्तं पदं किम् ?

<p>रमणीया (A)</p> Signup and view all the answers

'बलवन्तः जनाः बलहीनान् जनान् सदा रक्षन्ति।' अत्र 'बलवन्तः' इति पदे कः प्रत्ययः?

<p>मतुप (D)</p> Signup and view all the answers

'केचन पञ्चत्वं गताः।' अत्र 'पञ्चत्वं' इति पदे कः प्रत्ययः?

<p>त्व (B)</p> Signup and view all the answers

'विद्वांसः एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।' अस्मिन् वाक्ये 'चक्षुष्मन्तः' इति पदस्य निर्माणे कः प्रत्ययः उपयुज्यते?

<p>मतुप् (D)</p> Signup and view all the answers

'व्यवहारे सदा सरलता भवेत्।' अत्र 'सरलता' इति पदे कः प्रत्ययः?

<p>सरलता (C)</p> Signup and view all the answers

'अन्योऽपि बुद्धिमान लोके मुच्यते?' अत्र 'बुद्धिमान्' इति पदे कः प्रत्ययः?

<p>मतुप् (B)</p> Signup and view all the answers

'पुत्रस्य अभ्यधिका कृपा।' अत्र ‘अभ्यधिका’ इति पदे कः प्रत्ययः ?

<p>टाप् (A)</p> Signup and view all the answers

'त्वं मीनान् छलेन अधिगृह्य क्रूर + तल भक्षयसि।' अस्मिन् वाक्ये ‘क्रूरतया’ इति पदस्य कृते कः प्रत्ययः उपयुक्तः अस्ति?

<p>क्रूरतया (B)</p> Signup and view all the answers

तदेवाहुः महात्मानः सम + त्व इति तथ्यतः ।

<p>समत्वम् (B)</p> Signup and view all the answers

Flashcards

शीतल + त्व

लोके प्रसिद्धम् अस्ति।

तपस्विन् + ङीप्

मत्कृतेनापराधेन स्वापत्यम् निर्भर्त्सयति ।

बल + मतुप्

जनः एव विजयं लभते ।

रमणीय + आ

ललितलतानां माला।

Signup and view all the flashcards

वर्ष + ठक्

परीक्षा अस्ति ।

Signup and view all the flashcards

चक्षुष् + मतुप्

चक्षुष्मान् प्रकीर्तितः

Signup and view all the flashcards

आराधन + टाप्

टाप् माला

Signup and view all the flashcards

अवक्र + टाप्

भवेत्

Signup and view all the flashcards

व्याघ्रमार + ङीप्

इति ।

Signup and view all the flashcards

महत् + त्व

को न जानाति

Signup and view all the flashcards

इतिहास + ठक्

स्थलानि सन्ति।

Signup and view all the flashcards

रमणीय+टाप

हि सृष्टिः एषा।

Signup and view all the flashcards

बल + मतुप

जनान् सदा रक्षन्ति ।

Signup and view all the flashcards

पञ्च+त्व

गताः ।

Signup and view all the flashcards

चक्षुस् + मतुप्

प्रकीर्तिताः ।

Signup and view all the flashcards

सरल+तल्

भवेत् ।

Signup and view all the flashcards

बुद्धि + मतुप्

लोके मुच्यते ?

Signup and view all the flashcards

अभ्यधिक + टाप्

कृपा।

Signup and view all the flashcards

क्रूर + तल

भक्षयसि ।

Signup and view all the flashcards

सम + त्व

इति तथ्यतः ।

Signup and view all the flashcards

Study Notes

प्रत्ययः

  • हिमकरस्य शीतलता लोके प्रसिद्धा ।
  • तपस्विनी स्वापत्यम् निर्भर्त्सयति ।
  • युद्धे बलवान् जनः एव विजयं लभते ।
  • हरिततरूणां ललितलतानां माला रमणीया ।
  • अद्य मम वार्षिकः परीक्षा अस्ति ।
  • विद्वान् एव चक्षुष्मान् प्रकीर्तितः ।
  • मम नृत्यं प्रकृतेः आराधना ।
  • चित्ते अवक्रता भवेत् ।
  • इयं काचित् व्याघ्रमारी इति ।
  • वेदानां महत्त्वम् को न जानाति ।
  • देहल्याम् अनेकानि ऐतिहासिकानि स्थलानि सन्ति।
  • अधुना रमणीया हि सृष्टिः एषा।
  • बलवन्तः जनाः बलहीनान् जनान् सदा रक्षन्ति ।
  • केचन पञ्चत्वं गताः ।
  • विद्वांसः एव लोकेऽस्मिन् चक्षुष्मान् प्रकीर्तिताः ।
  • व्यवहारे सदा सरलता भवेत् ।
  • अन्योऽपि बुद्धिमान लोके मुच्यते ?
  • पुत्रस्य अभ्यधिका कृपा।
  • त्वं मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि ।
  • तदेवाहुः महात्मानः समत्वम् इति तथ्यतः ।
  • सा तपस्विनी स्वापत्यम् एवम् निर्भर्त्सयति ।
  • सा निजबुद्ध्या व्याघ्रस्य भयात् विमुक्ता ।
  • सामाजिक कार्यं सर्वे कुर्वन्तु ।
  • बुद्धिमती ङीप् पुत्रद्वयोपेता पितुः गृहं प्रति चलिता ।
  • विपुला च अत्र वनसम्पदा।
  • विद्वांस एव चक्षुष्मन्तः प्रकीर्तिताः ।
  • ईटा हि यस्यास्ति पुरी प्रधाना।
  • अस्मिन् अवसरे सामाजिकम् कार्यं क्रियते ।
  • अवक्रता यथा चित्ते तथा वाचि भवेत् ।
  • मतिमन्तः जनाः कार्येषु सफलाः भवन्ति ।
  • बलवन्तः जनाः बलहीनान् जनान् सदा रक्षन्ति ।
  • विपुलाः च अत्र वनसम्पदा।

Studying That Suits You

Use AI to generate personalized quizzes and flashcards to suit your learning preferences.

Quiz Team
Use Quizgecko on...
Browser
Browser