Podcast
Questions and Answers
कः वराहमिहिरः ग्रन्थानि विरचितानि?
कः वराहमिहिरः ग्रन्थानि विरचितानि?
वराहमिहिरेण बृहत्संहिता-बृहज्जातकम्-पञ्च सिद्धान्तिका ग्रन्थाः विरचिताः।
हरदौलमहाराजः किमर्थं विषपानं कृतवान्?
हरदौलमहाराजः किमर्थं विषपानं कृतवान्?
हरदौल महाराजः महाराज्याः सम्मानरक्षणाय राज्ञः सन्देहनिवारणाय च विषपानं कृतवान्।
राष्ट्रभक्तैः किं प्रतिज्ञा कृता?
राष्ट्रभक्तैः किं प्रतिज्ञा कृता?
राष्ट्रभक्तैः 'सर्वैः राष्ट्रनायकैः सार्वभौमतन्त्रं रचयामः' इति प्रतिज्ञा कृता।
मण्डूकः मक्षिकां किम् उपायम् उक्तवान्?
मण्डूकः मक्षिकां किम् उपायम् उक्तवान्?
शिकागोनगरे विश्वधर्मसम्मेलने भारतस्य प्रतिनिधिः कः अभवत्?
शिकागोनगरे विश्वधर्मसम्मेलने भारतस्य प्रतिनिधिः कः अभवत्?
वराहमिहिरः अध्ययनं समाप्य कुत्र आगतः?
वराहमिहिरः अध्ययनं समाप्य कुत्र आगतः?
प्रतिग्रहणस्य कामना कुत्र?
प्रतिग्रहणस्य कामना कुत्र?
उद्योगः कः?
उद्योगः कः?
किं वराहमिहिरेण बृहत्संहिता-बृहज्जातकम्-पञ्च सिद्धान्तिका ग्रन्थाः विरचिताः?
किं वराहमिहिरेण बृहत्संहिता-बृहज्जातकम्-पञ्च सिद्धान्तिका ग्रन्थाः विरचिताः?
राष्ट्रभक्तैः किं प्रतिज्ञा कृता?
राष्ट्रभक्तैः किं प्रतिज्ञा कृता?
Study Notes
प्रश्नावली
- प्रश्न 1: एकपदेन उत्तरं लिखत
- प्रश्न: मनसा किं करणीयम्?
- उत्तर: स्मरणीयम् (स्मरणं करणीयम्)
एकवाक्येन उत्तरं
- प्रश्न 1: कुत्र चरणीयम्?
- उत्तर: कष्टपर्वते चरणीयम् (कष्टरूपी पर्वत पर चढना चाहिए)
- प्रश्न 2: वराहमिहिरेण के ग्रन्थाः विरचिताः?
- उल्लेखित ग्रन्थ: वराहमिहिर द्वारा रचित कई महत्वपूर्ण ग्रन्थ हैं, जिनमें ज्योतिष और गणित से संबंधित ज्ञान है।
Studying That Suits You
Use AI to generate personalized quizzes and flashcards to suit your learning preferences.
Description
कक्षा 8 संस्कृत विविध प्रश्नावली 1 - यह प्रश्नावली मध्यप्रदेश बोर्ड कक्षा 8 के छात्रों के लिए है और इसमें व