कक्षा 8 संस्कृत प्रश्नावली 1 - मध्यप्रदेश बोर्ड

ExhilaratingBlackTourmaline2575 avatar
ExhilaratingBlackTourmaline2575
·
·
Download

Start Quiz

Study Flashcards

10 Questions

कः वराहमिहिरः ग्रन्थानि विरचितानि?

वराहमिहिरेण बृहत्संहिता-बृहज्जातकम्-पञ्च सिद्धान्तिका ग्रन्थाः विरचिताः।

हरदौलमहाराजः किमर्थं विषपानं कृतवान्?

हरदौल महाराजः महाराज्याः सम्मानरक्षणाय राज्ञः सन्देहनिवारणाय च विषपानं कृतवान्।

राष्ट्रभक्तैः किं प्रतिज्ञा कृता?

राष्ट्रभक्तैः 'सर्वैः राष्ट्रनायकैः सार्वभौमतन्त्रं रचयामः' इति प्रतिज्ञा कृता।

मण्डूकः मक्षिकां किम् उपायम् उक्तवान्?

मण्डूकः मक्षिकां एकीभूता दुर्बलाः अपि सबलं शत्रु हन्तुं शक्नुवन्ति इति उपायम् उक्तवान्।

शिकागोनगरे विश्वधर्मसम्मेलने भारतस्य प्रतिनिधिः कः अभवत्?

शिकागोनगरे विश्वधर्मसम्मेलने भारतस्य प्रतिनिधि स्वामी विवेकानन्दः अभवत्।

वराहमिहिरः अध्ययनं समाप्य कुत्र आगतः?

उज्जयिनीम्

प्रतिग्रहणस्य कामना कुत्र?

मा कुरु

उद्योगः कः?

अपि

किं वराहमिहिरेण बृहत्संहिता-बृहज्जातकम्-पञ्च सिद्धान्तिका ग्रन्थाः विरचिताः?

वराहमिहिर ने बृहत्संहिता, बृहज्जातकम्, पसिद्धान्तिका ग्रन्थ रचे।

राष्ट्रभक्तैः किं प्रतिज्ञा कृता?

राष्ट्रभक्तों द्वारा 'सभी राष्ट्र के नायकों द्वारा सार्वभौमतन्त्र बनाना है' ऐसी प्रतिज्ञा की गयी।

कक्षा 8 संस्कृत विविध प्रश्नावली 1 - यह प्रश्नावली मध्यप्रदेश बोर्ड कक्षा 8 के छात्रों के लिए है और इसमें व

Make Your Own Quizzes and Flashcards

Convert your notes into interactive study material.

Get started for free
Use Quizgecko on...
Browser
Browser