Importance of Sanskrit in Education
9 Questions
2 Views

Choose a study mode

Play Quiz
Study Flashcards
Spaced Repetition
Chat to Lesson

Podcast

Play an AI-generated podcast conversation about this lesson

Questions and Answers

किं संस्कृते शिक्षितो विद्यार्थी अध्ययनं कुर्वन्ति?

  • महाभाष्यम्
  • रामायणम्
  • पाणिनीयं (correct)
  • भगवद्गीता

संस्कृतभाषायां किं पुराणं निर्मितम्?

  • भगवतपुराणम्
  • रामायणम् (correct)
  • महाभारतम्
  • विष्णुपुराणम्

संस्कृते किमर्थम् प्रयुक्तम्?

  • मनोरञ्जनाय
  • आर्थिकं प्रगतिं करोति
  • अतीन्द्रियार्थसंवादे (correct)
  • सामाजिके संवादे

किमर्थं संस्कृते प्रयुक्तम्?

<p>धर्मशास्त्राणि अन्यत्र प्रयुक्तानि (D)</p> Signup and view all the answers

किं संस्कृते भाषायां निर्मितं?

<p>प्रभातसंगीतम् (B)</p> Signup and view all the answers

कुत्र संस्कृतभाषायां धर्मशास्त्राणि प्रयुक्तानि?

<p>पूजाकाले (C)</p> Signup and view all the answers

कः प्रमुखः कारणः आसीत् येन विद्यार्थीः संस्कृते अध्ययनं कुर्वन्ति?

<p>भविष्यस्य उपकारकत्वात् (B)</p> Signup and view all the answers

कस्मिंश्चित् संस्कृते निर्मितं पुराणं खलु?

<p>रामायणे (A)</p> Signup and view all the answers

किं संस्कृते प्रयुक्तम् आसीत् सार्थकम्?

<p>नैतिक-शिक्षणाय (C)</p> Signup and view all the answers

More Like This

Use Quizgecko on...
Browser
Browser