Podcast
Questions and Answers
किं संस्कृते शिक्षितो विद्यार्थी अध्ययनं कुर्वन्ति?
किं संस्कृते शिक्षितो विद्यार्थी अध्ययनं कुर्वन्ति?
- महाभाष्यम्
- रामायणम्
- पाणिनीयं (correct)
- भगवद्गीता
संस्कृतभाषायां किं पुराणं निर्मितम्?
संस्कृतभाषायां किं पुराणं निर्मितम्?
- भगवतपुराणम्
- रामायणम् (correct)
- महाभारतम्
- विष्णुपुराणम्
संस्कृते किमर्थम् प्रयुक्तम्?
संस्कृते किमर्थम् प्रयुक्तम्?
- मनोरञ्जनाय
- आर्थिकं प्रगतिं करोति
- अतीन्द्रियार्थसंवादे (correct)
- सामाजिके संवादे
किमर्थं संस्कृते प्रयुक्तम्?
किमर्थं संस्कृते प्रयुक्तम्?
किं संस्कृते भाषायां निर्मितं?
किं संस्कृते भाषायां निर्मितं?
कुत्र संस्कृतभाषायां धर्मशास्त्राणि प्रयुक्तानि?
कुत्र संस्कृतभाषायां धर्मशास्त्राणि प्रयुक्तानि?
कः प्रमुखः कारणः आसीत् येन विद्यार्थीः संस्कृते अध्ययनं कुर्वन्ति?
कः प्रमुखः कारणः आसीत् येन विद्यार्थीः संस्कृते अध्ययनं कुर्वन्ति?
कस्मिंश्चित् संस्कृते निर्मितं पुराणं खलु?
कस्मिंश्चित् संस्कृते निर्मितं पुराणं खलु?
किं संस्कृते प्रयुक्तम् आसीत् सार्थकम्?
किं संस्कृते प्रयुक्तम् आसीत् सार्थकम्?
Flashcards are hidden until you start studying