भारतवर्षस्य तत्त्वं: प्राचीनं च आधुनिकं
5 Questions
0 Views

भारतवर्षस्य तत्त्वं: प्राचीनं च आधुनिकं

Created by
@WorldFamousRetinalite9611

Questions and Answers

भारतवर्षस्य प्राचीनसाहित्ये मुख्यं कः तत्त्वं दृष्टं अस्ति?

  • संस्कृतिकोत्कर्षः (correct)
  • जातिसमानता
  • भूमिसंवेदनशीलता
  • ऐतिहासिकविकासः
  • आधुनिकसंस्कृतसाहित्ये भारतवर्षस्य विचारः कः प्रामुख्येन अभिव्यक्तः अस्ति?

  • भाषाशुद्धता
  • आर्थिकविकासः
  • अभिनवसंविधानम्
  • धर्मसांस्कृतिकाः विचाराः (correct)
  • भारतवर्षस्य सार्थकता अद्यतनसाहित्ये कस्य प्रतीकः अस्ति?

  • सामाजिकवैचित्र्यम्
  • आधुनिकविज्ञान
  • सांस्कृतिकएकता (correct)
  • राजकीयवृत्तिः
  • प्राचीनकालीन भारतवर्षस्य एकात्मता कस्य कारणे प्रकटिता अस्ति?

    <p>धर्मपरंपराः</p> Signup and view all the answers

    भारतवर्षस्य शाब्दिकार्थः या समये पल्लवितः अभवत्?

    <p>पुराणिककाले</p> Signup and view all the answers

    Study Notes

    प्राचीनसाहित्यस्य तत्त्वं

    • प्राचीनसाहित्ये धर्म, नैतिकता, तथा संस्कृति अतीव प्रमुखं तत्त्वं अस्ति।
    • उपनिषत्, वेद, तथा महाभारतं इत्यादयः ग्रन्थाः मानवजीवनस्य गूढतत्त्वानि विवेचन्ति।

    आधुनिकसाहित्ये भारतवर्षस्य विचारः

    • आधुनिकसंस्कृतसाहित्ये स्वतंत्रता, समानता, तथा नारी उत्पीडनस्य विमर्शः प्रामुख्येन अभिव्यक्तः अस्ति।
    • यथार्थवादः, प्रगतिवादः च साहित्ये विशेषं स्थानं गृहीत्वा समयस्य समस्याः प्रकाशयति।

    अद्यतनसाहित्ये सार्थकता

    • अद्यतनसाहित्ये भारतस्य सांस्कृतिक धरोहरस्य प्रतीकं अनेकानि लेखानिष्कर्षाणि ददाति।
    • आधुनिक लेखनस्य शैल्यः यथाथितवं च साहत्यं वृद्धि प्रदर्शयति।

    प्राचीनकालीन एकात्मता

    • प्राचीनभारतस्य एकात्मता बहुवर्णा, बहुसंस्कृत्या च परस्परैः सहिष्णुतया उपदृता अस्ति।
    • भिन्नैकता, भाषासंस्कृति च एकैके कर्ताः जातिविशेषाः यदा प्रदर्शयन्ति, तदा एकात्मते प्रत्यक्षता लभ्यते।

    शाब्दिकार्थस्य पल्लवितं समयं

    • भारतवर्षस्य शाब्दिकार्थः प्राचीनकाले पल्लवितः, विशेषतः वेदकाले आरभ्य उपनिषतामध्ये विस्तृतः प्राप्तः।
    • भाषा विकासः, विविधता च ऐतिहासिकप्रसंगेषु च घटितः, यत्र संस्कृतम्, प्राकृतं च मुख्यं रूपमेव प्रस्तौति।

    Studying That Suits You

    Use AI to generate personalized quizzes and flashcards to suit your learning preferences.

    Quiz Team

    Description

    भारतवर्षस्य तत्त्वं प्राचीनं एवं आधुनिकसाहित्ये विशेषः विवेचयिष्यते। इदं प्रश्नावलिं भारतवर्षस्य सार्थकतानामेकात्मताम् अन्वेष्टुम् उद्दिश्य निर्मितम् अस्ति। प्रश्नानि प्राचीनसमयात् अद्यतने पर्यन्तं चर्चा करिष्यन्ति।

    Use Quizgecko on...
    Browser
    Browser