🎧 New: AI-Generated Podcasts Turn your study notes into engaging audio conversations. Learn more

Loading...
Loading...
Loading...
Loading...
Loading...
Loading...
Loading...

Transcript

## एकपदेन उत्तरत - रूपं कस्य आभरणम् अस्ति? **नमस्यागरण** - विद्या केषां बलम् अस्ति? **निर्बलाना** - हस्तस्य भूषणं किम्? **दानं** - बहिरेव मनोहराः के दृश्यन्ते? **नहरिकाकारा** ## एकवाक्येन उत्तरत - निर्धनानां रूपं किम् अस्ति? **बल** - हस्तस्य आभूषणं किम् अस्ति? **हान** - साधोः संगतिः कीदृशी भवति?...

## एकपदेन उत्तरत - रूपं कस्य आभरणम् अस्ति? **नमस्यागरण** - विद्या केषां बलम् अस्ति? **निर्बलाना** - हस्तस्य भूषणं किम्? **दानं** - बहिरेव मनोहराः के दृश्यन्ते? **नहरिकाकारा** ## एकवाक्येन उत्तरत - निर्धनानां रूपं किम् अस्ति? **बल** - हस्तस्य आभूषणं किम् अस्ति? **हान** - साधोः संगतिः कीदृशी भवति? **शीतला** - सज्जनाः कीदृशाः दृश्यन्ते? **नारिकेलसमकागः** ## रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत - क्षमा ज्ञानस्य आभूषणम् अस्ति। **कस्य क्षमा ज्ञानस्य आभूषणम् अस्ति?**

Tags

questions education Hindi literature
Use Quizgecko on...
Browser
Browser